________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४]
શ્રી. ન સત્ય પ્રકાશ शङ्खाङ्कामृतसोमसोदरगुण प्रामाभिरामा महो
दाराः स्फारपराक्रमाः सितयशोवादप्रतीतास्सना । अष्टाभिर्गणिसम्पदाभिरधिकं विभाजिताजिह्मकाः
श्रीमन्मन्दरधीरवीरभगवत्सच्छासनोद्योतकाः ॥ १३ ॥ शार्दूल० ॥ श्रीनागपौरगणकौमुदतारकेशा ये सद्विहारसुपवित्रितनैकदेशाः । ऐदंयुगीनजनताहितकृत्यकृत्या राजन्ति राजमहिता महनीयपादाः ॥ १४ ॥ वसंत० ॥
संयान्तृणां शुद्ध ष्टाशाजश्रीविभ्राजिष्णूना
तेषां श्रीश्रीपूज्याचार्यश्रेणीधुर्याणाम् ॥ श्रीश्रीलक्ष्मीचन्द्राभिख्यानां सूरीशानां भक्त्य।
नाम नाम पादद्वन्द्वं तन्निन्द सानन्दम् ॥ १५ ॥ कामक्रीडा ॥ विबुधमाधवजिन्सुखमल्लजित्प्रभृतयो भृतयोगवसूच्चलाः । अविरतं विरतं दुरितेन यदशमिनः शमिनः समुपासते ॥ १६ ॥ द्रुतविलंबितम् ।। शिष्टमहर्षिभिरहर्निशमुप्रचन्द्रः ससेव्यमानमथ मोहनलाललझैः । यवृद्धिचन्द्रवषतावरमल्लसाधू मेदादिवन्द्रयतिभिः सजुहारमल्लैः ॥ १७ ॥ वसंत ॥ विनीतशंभुरामसूरतादिरामनामकैवतेप्सुदेवदत्तदौलतादिभिश्च भूरिभिः । सनादधीतितत्पर रूपास्ति सक्तमानसैर्महेच्छमान्यमानवेशमौलिमौलिमण्डनम् ।। १८॥ पञ्चचामर० ॥ सदिन्दिरायां मृदुमन्दिरायां भूयाजनो यत्र सुनाम नाम्न्याम् । स्तुतेतरां तत्र भवत्पदद्वयं द्वयातिगव्याहृतधर्मसस्पृहः ।। १९ ।। उपजातिः ॥ पुरि तत्र कृतस्थितिना वतिना कृतिना किल सत्कृतसत्कृतिना । विहितात्र भवच्चरणस्मृतिना रघुनाथक इत्यभिधानवता ॥ २० ॥ तोटकम् ।।. भवदीयनिदेशकिरीटभृता विनयानतकेन लिवीक्रियते। - जिनदासयुजाथ विदांकुरुत प्रणतीर्बहुशोनुगयुग्मकृता ॥ २१ ॥ तोटकम् ॥
दृष्ट्वा पीयूषवृष्टया वो मङ्गलं महदस्ति मे ।
सदेव दैवतानां हि श्रेयसां श्रेयसोत्सुकम् ॥ २२ ॥ अनुष्टुप् ॥ यद्यपि विश्वशिवैकनिदानं संश्रुतमेव परं करणीयम् । वश्मि तथापि प्रतिक्षणमृद्धं भावुकवृन्दमद्भुततरं वः ॥ २३ ॥ दोधकम् ।।
अथ चदेवसशावरपाक्षिकचातुर्माससमीयप्रतिक्रमणेषु । साधु यथाविधि साधवकृत्यं साधयता दधता बहुमोदम् ॥ २४ ॥ दोधकम् ॥ प्रणाम प्रणामं भवत्यादपद्मे मया क्षामणाः क्षामितास्सन्ति सन्तः । लसम्तः सदा सद्गुणैः शुद्धमार्गे वसन्तः श्रितेभ्यो हितान्यादिशन्तः ॥ २५ ॥ भुजङ्गप्रयातम् ।।
पण्यरपि मुनीशानः क्षन्तव्यास्ताः क्षमाक्षमैः ।
अनुकम्प्य भृशं दासं दास दासं च सर्वशम् ॥ २६ ॥ अनुष्टुप् ॥ लोकोत्तरातिशयपुजभृतां मुनीशां मुख्या मदीयमितिभाषितमामनन्तु । श्रीपूज्यपादशरणस्य चराचरे मे ध्येयं परं यदिह तच्चरणद्वयं वः ॥ २७ ॥ वसन्त ॥
आभूनाम द्विजानीत द्विजराजमिवामिताम् । वीक्ष्यागाद् वः कृपापत्रं मन्मनः कुमुदं मुदम् ॥ २८ ॥ अनुष्टुप् ॥
For Private And Personal Use Only