________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ૨૧૫
અંક: ૧૧] શ્રી શાંતિનાથચરિત લેખનપ્રશસ્તિ
तस्य पंच तनया दयालवः शीलशीलनकलाकलाशयाः । जज्ञिरे जनयिता च तैरभूत् पंचशाख इव धर्मपादपः ॥ १३ ।। शिष्टसंगतिविशिष्टसौष्ठवो ज्येष्ठतामधित तेषु सांगनः। सिंहवत्तदनुजो भुजोष्मणा संबभूव रणसिंहनामकः ॥ १४ ॥ कलिकालकेलिभरसंगसंगरः सुकृतादभूदभयडस्तृतीयकः । वहति स्म विस्मयकरी तुरीयको गुणसंपदं गरिमधाम केल्हणः ॥ १५ ॥ तेषां मनीषायतनं कनीयानजायतोत्तानयशोवितानः । कृतानतिः प्रत्यहमर्हणीयजनेषु वील्हाक इति प्रतीतः ॥ १६ ॥ वील्हाकम्य रतिप्रीतिसन्निभे बल्लभे शुभे । उभे बभूवतुर्भूरिसौभाग्यभरभासुरे ॥ १७ ॥ आद्यानवद्या चरिता नितांतं संसारदेवीति तयोरभिज्ञा । परा परस्त्री दुरितक्रियाणां शीलोज्ज्वलाऽजायत मुंजलाहा ।। १८ ॥ वील्हाङ्गजः स्फारविचारसारः संसारदेवीतनुभूर्बभूव । परिस्फुरत्सद्गुणमालभारी स्मरानुकारी हरियाभिधानः ॥ १९ ॥ वील्हाकस्य द्वौ सुतौ मुंजलायामासातां यौ राजहंसाविव स्वम् । आचारेण व्योमवत्तल्लवद्वाऽलं चक्राते वंशमुच्चैविशालं ॥ २० ॥ मुख्यो महीपनामाऽभिरामधामा महीतले विदितः । उद्भटपटुमतिरपरः सजनमुकुटस्तयोः सुभटः ॥ २१ ॥ वील्हात्मजेन हरिणा हरिणारिहारि विक्रान्तिनाथकलिकुंभिमदच्छिदायाम् । वंशोऽभ्यशोभि स यशोभिरदभ्रशुभैरभ्राजि रेकरभरै शमंशुनेव ॥ २२ ।। धर्मकर्मठमना जिनागमासारसारसरसांतराशयः । नैपुणादिकगुणोदयादयं पर्यदीप्यत हरिर्विशेषतः ॥ २३ ॥ राकामृगाङ्कामलशीललीला नीलारविन्दोपमलोचनोऽभूत् । हरेरिव श्रीः सुभगाऽस्य कान्ता हम्मीरदेवीति नितान्तकान्ता ॥ २४ ॥ अथ निसर्गमनोहरविग्रहौ सविनयौ सनयौ तनयौ तयोः । अभवतां भवतांतिनिवारणप्रवणकेवलिभक्तिपरायणौ ॥ २५ ॥ परिवर्द्धितानुपधिपुण्यनिधिः प्रबभूव रासिल इति प्रथमः । चरमस्तयोर्जयति नान इति प्रथमानमानधनदानमनाः ॥ २६ ॥ निरुपाधिसाधितपरोपकृतिः प्रतिपत्नवृत्तिनिभृतप्रकृतिः । सुमतिः कृताधनिकृतिः सुकृतिप्रवरः स भाति हरिभूरपरः ॥ २७ ॥
For Private And Personal Use Only