________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४]
श्री. सत्य ५४२ [वर्ष : १८
श्री गुणसमुद्रसरि-रचित माणिक्यचन्द्रसूरिकृत शान्तिनाथचरित्रकी
लेखन-प्रशस्ति ऋषभस्तुति-सुरासुराधीश्वरसेवितांहिपद्मश्चिदानन्दपदप्रतिष्ठः । ___ इहाप्यमुत्रापि महोदयाय भूयादयं नाभिभवो जिनेन्द्रः ॥ १ ॥ यक्षस्तुति-श्रीनाभेयजिनाधिपांहियुगलीसेवानिबद्धादरो
भूदेवान्वयसंभवो विजयते यक्षाधिनाथो भुवि । क्षुद्रोपद्रवविद्रुतिव्यतिकराध्यक्षप्रभावोदयः
स्फातेर्धाम स रामसीणिमुकुटः श्रीक्षेमसिंहायः ॥ २ ॥ वंश-अच्युतवृषाङ्कविधिभिः सुमनोभि गिभिनरैनिचितः ।
त्रैलोक्याभोग इव श्रीमान् श्रीमालवंशोऽस्ति ॥ ३ ॥ प्रांशुभ्रशं सुभगपर्वभरः शुभंयुः संभाव्यभाग्यपरभागभवोपलम्भः।
वंशो नृमौक्तिकततिप्रभवो बिभर्ति श्रीमाल इत्यखिलवंशवतंसलक्ष्मीः ॥ ४ ॥ पूर्वज-तत्राभवद् भुजनसंसदि निश्चितार्थवादोदयो द्युतिपदं शुचिताचिताङ्गः ।
मुक्तामणीवदमलप्रकृतिः सुवृत्तौ लोकंपृणोल्वणगुणो वरनागनामा ॥ ५ ॥ दानं दधार करकोरकचारिचारु गोत्रद्विषा सह न संगतिमाततान । यो दानवारिभिरुवाह न संस्तवं च नव्यं बभार स कृती वरनागभावम् ॥ ६ ॥ न जनार्दनभीमविग्रहाधिगतिर्नद्विरसज्ञसंगतिः । कथमेष जनैः स्म गीयते वरनागोऽयमुदेति संशयः ॥ ७ ॥ उज्जागरानुरागो जिनराजसभाजने जनाभिमतः ।
अभवदभङ्गुर भाग्यो गरिमैकगृहं स वरनागः ॥ ८ ॥ संतति-तस्यात्मजोऽजनि तमीरमणाभिरामस्फूर्जद्यशाः सुकृतिनां कृतिनां पुरोगः ।
वैशबढयमतिसन्ततिराततश्रीसारोपकारकुशलः किल वीसलाहः ॥ ९ ॥ धृतिमुवाह विहाय विहानयोत्सवमयं समयं न धनेऽर्जिते । स मतिमानतिमात्रमदीदिपत्स्यु(त् सु)चरितैश्च निजान्वयमन्वहम् ॥ १० ॥ राजहंससमवायसंमतः श्रीविलासवसती रसांचितः । मित्रमुद्यतमवेक्ष्य विकासी सू नुरस्य समजायत पद्मः ॥ ११ ॥ अनघनयविलासः प्रश्रयश्रीनिवासः प्रणिहतकलिलील: पुष्यकृत्याप्रमीलः । वितरणगुणसारः क्लुप्तसर्वोपकारः स्वमलमकृत वंशं सैष लब्धप्रशंसं ॥ १२ ॥
For Private And Personal Use Only