________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुत्र
Acharya Shri Kailassagarsuri Gyanmandir
प्रभासपाटणना शिलालेखो [ गतांकथी पूर्ण ] सं. पू. मुनिराज श्रीचन्दनसागरजी
અતિ જૂની થઈ ગયેલી પંચધાતુની સપરકરવાળી નાની પ્રતિમા ઉપરના લેખા
२० - १३०९ वैशा० [० सु० ३ बुधे श्रीब्रह्माण गा० श्रे० रा श्री शांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीप्रद्युम्नसूरिभिः ॥ '
२१- ' सं० १०५५ वर्षे वैशाख वदी १२ शुक्रे ऊकेशवंशे शा तुंगसूरीन्द्राणामुपदेशेन मातृश्रेयसे श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः । ' આ મૂર્તિ'ની પાછળ ચાપદાર દંડ લઈને ઊભા છે.
२२ - ' सं० १४९२ चै० सुदि ५ शुक्रे श्रीकोरण्टकगच्छे उपकेशज्ञातोय सा रतनसी भार्या देलणसुत वाछाकेन स्वपित्रोः श्रेयसे श्रीशीतलनाथबिंबं कारितं श्रीककसूरिपट्टे श्री साधुदेवसूरिभिः । ' २३- सं० १३०२ वै० शु० १५ श्रे० उदाशासुतेन श्रे० सोहनेन पित्रोः श्रेयसे x कारितं प्रतिष्ठितं श्रीसिंहदत्तसूरिभिः । '
X
२४ - वि० सं० १३७० वैशाख सुदि २ श्रीमालीज्ञातीयपितृश्रे "श्रीआमदेवसूरीणामुपदेशेन श्री आदिजिन कारित'
रणादेवी श्रेयसे श्रेयसे
• २५ - वि० सं० १३२२ वैशाख वद ७ बुधे श्रीनागरगच्छे श्रीप्रद्युम्नसूरिभिः प्रतिष्ठितं
पार्श्व
कारितं " ********...)
२६ - सं० १२२० फाल्गुन सुद १२ गुरौ स्वदुहितृ श्रेयादेवी श्रेयोऽर्थं सहनीकया
श्रीमहावीरबिंबं कारितं प्रतिष्ठितं
"पल्लीवाल गोसलपुत्र्या दाहुनाम्न्या
'श्री आदिनाथबिंबं कारितं
For Private And Personal Use Only
“श्रेयोर्थं पुत्रसंतान
'गच्छेश श्रीमेरु
"रतनसीं हमातृ
*******7
२७ - ' वि० सं० १२८८ वर्षे वैशाख वदि । श्रीजिनेश्वरसूरिशिष्यैः श्रीजरासिंह सूरिभिः । '
२८ - वि० सं० १२८२ फाल्गुनमासे पार्श्वनाथबिंबं कारितं श्रीजिनेश्वरसूरिभिः प्रतिष्ठितमिदं । ' २९ - वि० सं० १४२६ वर्षे वैशाखे श्रीश्रीमालीय' प्रतिष्ठितमिदं श्रीजिनचन्द्रसूरिपालंकारैः श्रीजिनोदयसूरिभिः श्रेयसे भवतु । '
३० - ० सं० १४२६ वैशाख वद ५ शनौ श्रीमालय' श्रीशान्तिनाथबिंबं कारितं श्री अभयसिंहसूरीणामुपदेशेन शा
३१ - ' सं० १२६२ आगमगच्छे ओसवाल सा० काह्मीकेन मातृदेलहणनिमित्तं श्री .. "सूरिउपदेशेन बिंबं श्रीशांतिनाथस्य कारितं सूरिभिः प्रतिष्ठितं—
• श्रेयोर्थं भ्रातृमदनेन