SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८ ॥ અંકઃ ૧ર ] ઉપા. વિવેકસમુદ્રવિરચિત મવર્મચરિત્ર [२ नानानल्पविकल्पजाललहरीलोले यदीये वचोवार्डी वादिवरा ध्रुवं निपतिताः संरुद्धकण्ठान्तराः, प्राप्तो निग्रहभूमिकामपि परं पारं समीयुस्तरां, यत्या द्वितयं प्रणामतरणीमासाद्य सद्यः पर सारालंकृतिभिर्विदग्धहृदयानंदश्रियां खानिभिः, विद्याभिः कमलेक्षणाभिरनिशं क्रीडत्तमः संमदात् । निस्वानोर्जिततर्जितांबुदवरः ध्यातक्षमाभृत्पतिः, श्रीमान् सूरिजिनेश्वरो विजयते तत्पदृसिंहासने दुष्टोपद्रवकारिणा कलिमहाभूतेन विश्वेऽखिले, व्याक्रान्ते निरुपद्रवाः पटुतमा विद्याः समस्ताः सुखम् । दाक्षिण्योपशमोपकारपरता मुख्यैर्गुणैन्त्रिकैरुद्युक्तैः परिरक्षिते दिननिशं तिष्ठति यत्के पुरे प्रभुत्वपाण्डित्यकवित्वशान्ततामुख्यैरसंख्यैरसमैर्गुणैर्वृतम् । प्रजापतेयं सृजतोऽनुविस्मृता वार्धक्यतस्तुर्ययुगस्य निर्मितिः ॥९॥ प्रौढिं प्राप्तवतो ऽधुना कलिरिपोर्बिभ्यत्करांभोरुहे, यत्के सत्त्वमहानिधौ कृतयुगं नूनं प्रविष्टं सदा । विद्वत्ताकविताधनित्वजनतापूज्यत्वकीया॑दयस्तत्स्पर्शेऽवतरंति यत्सुकृतिनामैदंयुगीना गुणाः ॥१०॥ विद्यचूडामणयो यदीयाः शिष्याः सहस्रांशुकरा इवोर्सा, तमोपहाः श्रीजिनरत्नमरिमुख्या विराजंति विभास्वरंगाः ॥११॥ यच्छिष्यौ श्रीलक्ष्मीतिलक-श्रीअभयतिलकनामनौ। अभिषेकशिरोमण्यो बहुप्रबन्धाप्तविधियशसौ ॥१२॥ अध्यापयेतां पितृबन्नितान्तं सदाहितौ व्याकरणद्वयीमाम् । कन्दल्यनेकान्तजयध्वजौ च न्यायाम्बुधिखण्डनमुख्यतर्कान् ॥ १३ ॥युग्मम् ॥ तच्छिष्यलवोऽस्मि विवेकसमुद्राभिख्यवाचनाचार्यः । सम्यक्त्वालंकारचरितं नरवर्मभूमिपतेः गुरुणामुपदेशेन रचयामासिवानिदम् । वाहडांगजबोहित्थः स्वपितुः प्रार्थनावशात् ॥ १५ ॥युग्मम् ॥ वाणीविश्वशीतांशुसंख्ये विक्रमवत्सरे । स्तंभतीर्थपुरे दीपोत्सर्वपूर्णमदोऽभवत् For Private And Personal Use Only
SR No.521702
Book TitleJain_Satyaprakash 1953 09
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1953
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy