________________
Shri Mahavir Jain Aradhana Kendra
૨૩૪ )
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જૈન સત્ય પ્રકાશ
[ वर्ष : १८
अक्षय्यशास्त्र वरपासपूर्ण शिष्यव्याजेन सत्रसदनान्यनिवारितानि । निर्माय येन वरसगुणपालिबन्धं प्रत्येकबुद्धचरितं चिदधीकरोतु ॥ १७ ॥ श्रीमन्तो जिनरत्नरितिका विद्याब्धिपारीणता, प्राप्ता दर्शनषट्कतर्कजलधौ कुंभोद्भवस्पर्द्धिनः । शब्दार्थादिक दोषकरमलमपीदं शास्त्रताम्रं निजैर्वाक्यैश्वानरसैः सुवर्णममलं ते लीलया निर्ममुः श्रीलक्ष्मीतिलकाभिषेक तिलक स्तत्तत्कलाकौशलक्रीडावेश्म सुवर्णगुणगणालंकार श्रृंगारितम् । तावत् कीर्ति विभूषणोत्तममहः संभूषितक्ष्मातलः सर्वेषां श्रवणोचितं व्यरचयच्छास्त्रं सुवर्ण त्वदः
॥ १८ ॥ युग्मम् ॥
॥ १९ ॥
॥ २१ ॥
अस्य प्रती द्वे प्रथमे शुभाक्षरे स्वर्गापवर्गादिरयो वैशाकृतिं । कर्त्तुं तु यंत्रेऽखित् ससंमदः श्रेयः प्रियो रत्ननिधानसूरिः ॥२०॥ ताते तनूभूरि व चारुभक्तिरस्मास्वदःशास्त्रसुपुस्तिकानि । प्रपा सद्धर्मसुधारसस्य व्यधत्त धीमान् गणिहेमसेनः यावद्वारिनिधौ क्षितिप्रवहणं हेमाद्रिकूपोच्छ्रितं, स्वर्गगाविलसन्महासितपटं चन्द्रार्क निर्यामकम् । रत्नं क्षोणिधरादिपण्यकलितं भाव्य " दण्डध्वजं तावच्छास्त्रमिदं प्रदत्तरां संसेव्यमानं बुधैः
॥ २२ ॥
ग्रंथाग्रं सर्वसंख्या ५४२४ श्रीरस्तु छः ॥ श्रीशुभं भवतु || लेखकवाचकस्य ॥
प्रतिपरिचयः - पत्रसंख्या १३८, चौदहवीं शतीके उत्तरार्द्धकी प्रति; अंतिम पत्र १६वीं शतीका | किनारे ताड़पत्रीयाङ्क; प्रथम पत्र एक तरफ, १ पृष्ठ में १३ पंक्ति, प्रत्येक पंक्ति में ५१-५२ अक्षर, प्रशस्तिके १८वें श्लोकके अंतिम ५ अक्षर और बाकीका अंश अंतिम १६वीं शतीवाले पत्र में हैं । १०७वें पत्रमें दोनों तरफ १२-१२ पंक्ति है और १६वीं शतीका है। बीच बीचके कुछ पत्र भिन्न भिन्न रंगो में रंगे हुए और श्वेत अक्षरों व कुछ पीले अक्षर में लिखे हुए हैं।
For Private And Personal Use Only
प्रन्थ प्रकाशनके योग्य है। आगरेसे प्रति प्राप्त कर इसकी प्रेसकापी करनेका प्रयत्न चाल है । जैसलमेरकी अपूर्ण प्रति व इस प्रतिके अतिरिक्त कहीं इसको प्रति हो तो जानकार महोदय सूचित करने की कृपा करें ।