________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२] શ્રી. જૈન સત્ય પ્રકાશ
[वर्ष : १८ श्रीगौतमः सूरिजिनेश्वरश्च श्रुतं च जैनं श्रुतदेवता च । चतुष्कमेवं हृदयाङ्गणेश्चे भुक्ता मयं सिद्धिकृते प्रपूर्यः आमूलाचूलविलसत्सुकृत नरवर्मनायकमहस्कं ।
सम्यक्त्वालंकारं हृदलंकारं सतां कुर्वे ॥ ६॥ युग्मम् ।। अन्त्यप्रशस्तिःइति श्रीयुगप्रवरागमश्रीजिनपतिसूरिशिष्यतिलकश्रीमजिनेश्वरसूरिशिष्यलेश वाचनाचार्यविवेकसमुद्रगणिविरचिते सम्यक्त्वालंकाराख्ये नरवर्ममहाराजचरित्रे द्वादशव्रतकथाप्रतिपादनदुर्दुरूढ़देवधरश्रेष्ठिप्रतिबोधनरवर्ममहाराजस्वर्गगमनव्यावर्णनो नाम पंचमः सर्गः ॥छः ।। तत्समाप्तौ च समाप्तं सम्यक्त्वालंकाराख्यनरवर्ममहाराजचरित्रम् ॥छः॥ ग्रंथानं. १५११ ॥ छः ।।
श्रीगौतमस्वामिने नमः । श्रीशारदायै नमः॥ सिद्धान्तांश्चन्द्रकान्तान् रसमतिविशदं श्रावयित्वाशु तेनाज्ञानान्धान प्राणभाजः प्रवरतरदृशः प्रादधानं प्रकामं । कीयुद्यत्कौमुदीभिर्धवलितसकला सांतरालं कुलश्रीसान्दं चान्द्रं क्षमायां विघटयतितमा मूलतो दुस्तमांसि ॥ १ ॥ साधुज्योतिरधीश्वरोऽत्र कुमताधीशां महादंतिनां, दंतानामपि मूलतो विरचयन् भंगं च चोरो विषा । भन्यवातविलासिनः प्रमदयन् श्रेयःश्रिया खेलतः, शिष्योत्तंसमुदे जिनेश्वरगुरुः श्रीवर्द्धमानप्रभोः ॥२॥ सूरिश्रीर्जिनचंद्र एष नु स्फूर्जत्फलर्द्धिविभौ, सेव्यशश्वदपीश्वरैः स्वशिरसामोदास्पदं सदृशां । दुष्कालोर्जितकोपसर्वविषमाद् बाढं विरक्तो भवात् , सिद्धान्ताब्धिमगाहतामृतकृते योऽहर्निशं हर्षवान् ॥ ३ ॥ भव्यानां निचयं सदा निदधतः संसारकारागृहे, रागाद्यान् भुजाङ्गान् प्रहरणैर्जिष्णुः समुन्मूलयत् । तत्पट्टे धुतरंगिणी परिवृढे चारित्रलक्ष्म्यां समं. विक्रीडाभयदेवसूरिरनिशं सिद्धान्तपीयूषभूक् । सूरिश्रीजिनवल्लभो ऽभवदथो विद्याब्धिनीभास्करस्तत्प? जिनदत्तसरिरमरैः सेव्यो गणाधीश्वरः । सूरिश्रीजिनचंद्र इन्द्रवदहो सन्नाकलोकस्तुतः, श्रीमान् साबुपतिस्तलो जिनपतिः सन्नम्रपृथ्वीपतिः
For Private And Personal Use Only