SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८२ ] www.kobatirth.org શ્રી. જૈન સત્ય પ્રકાશ राणकपुर २. पूर्वसम्मुखबिम्बेऽधः दक्षिणसम्मुखबिम्बवत् - ३. उत्तरसम्मुखबिम्बेऽधः Acharya Shri Kailassagarsuri Gyanmandir १. मूल गर्भागारमध्ये दक्षिणसम्मुख बिम्बेऽधः सं. १४९८ का ० बदि ५ सं. धरणाकेन भ्रातृज सं. लाखा प्र० कुटुंबयुतेन श्रीयुगादिदेव का० प्र० तपागच्छनायक श्री सोमसुन्दरसूरिभिः । [ वर्ष : १८ सं. १६७९ वैशाख खुदि ११ वार बुधे मेदपाटराजाधिपतिराणाश्री कर्णसिंहविजयराज्ये तत्समये तपागच्छाधिपतिभहारक श्रीविजयदेवसूरि-उपदेशेन पं. वेला पं. जयविजय पं. तेजहंस प्रतिष्ठितं श्रीयुगादीश्वरविम्बं तत् श्राचकप्राग्वटज्ञा सा विश्वा तत्पुत्र सा. हेमराज ननजी कारितं । ४. पश्चिमसम्मुखबिम्बे च दक्षिणबिम्बवत् - ५. उत्तरसम्मुखद्वारे प्रविशतः वामभागे प्रासादगर्भागारे मूलनायक महाप्रतिमाधः - स्वस्तिश्रीविक्रमार्कात् सं. १६५९ वर्षे माघ सुदी १० शनौ श्रीचतुर्मुखश्रीयुगादिदेवत्रिभुवनदीपकप्रासादे प्राग्वाटज्ञातौ वृद्धशाखायां सा० रायमलपुत्ररत्न सा० नायकेन खेता सिघ भ्रातृ भ्रातृव्य सा० वरधादिकुटुंबयुतेन स्वश्रेयसेऽर्हत् श्री महावीरबिंबं कारितं प्रतिष्ठित श्रीवृहत्तपागच्छे श्रीविजयदानसूरिभिः आचार्यश्रीवि जय सेन सूरिमहोपाध्याय ... ॥ ६. महाप्रासादपश्चिमद्वारसमीपस्थे उत्तरद्वारेऽसम्पूर्णप्रासादे मण्डपमध्ये प्रवेशतो दक्षिणभागे कालकाबाह्ये बिम्ब परिकराधः -- सम्वत् १९८६ फाल्गुन सुदि १० बुद्धदिने को रेण्टकपुरे रम्ये मदकस्थ जिनालयबिंब संभवनाथस्य सतकीयसुतैः कृतं सा वडमल्लालदेवीसुत सामलेन भ्रातृ "देवs" भ्रात्रे ( ) आसदेवपुत्र ऊदल वीजल धनदेव गुणदेव सह जनन्यादिसहितेन विच कारितं प्रतिष्ठितं श्रीचक्रेश्वरसूरिभिः मंगलं महाश्रीः । ७. तदीयविम्बवामहस्ते बिम्बेऽधः सं० १४९३ वर्षे वैशाख सुदि ५ बुधे श्रीसंडेरगच्छे उ० ज्ञा० सा० सामल पु० सं. कलाकेन श्री आदिनाथचिवं प्र० श्रीशांतिसूरिभिः । For Private And Personal Use Only ८. एतदेव परिकराध: - सं. १५१० वर्षे ज्येष्ठ सुदि १३ शुक्रे पारिखगोत्रे साह सामल भार्या सहजलदे पु० सपही मंडला भार्या गौरि विमलादे जयतलदे पु० भोपाल भा० सा० बलदेव सोचा भार्या सोनल [लादिभिः] श्रीआदिनाथपरिकर [:] कारपित [:] श्रीसंडेरगच्छे प्र० श्रीशांतिसूरिभिः ।
SR No.521696
Book TitleJain_Satyaprakash 1953 01 02
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1953
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy