SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म: ४-५] २४५२....माहिना अतिपय खेम [3 ९. मण्डपे प्रविशतः कवलिकाबाह्यभित्तौ बिम्बपरिकराधः सं. १२३६ माघ सुदि १० बुधे श्रीनाणकीयगच्छे को रेण्टकभट्टकविहारे देवभन्द्र प्रोचा(प्रचो)दितेन सा० रा० कुंत रा० सुत रावसीह वीक इवसीहजवादेव पु० नराणेनड मातृ वैजलदेविसहितमेदगल उदयसीहसहितेन श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं श्रीशांतिसूरिभिः । तारंगा १. ईडरीयग्रामटैबासंबन्धिसीमावर्तितारंगाख्यपर्वते श्रीकुमारपालभूपालनिर्मापितश्रीमदजितनाथदेवमहा प्रासादे मूलनायकस्फुटितप्रतिमाधः सं. १४७९ वर्षे २. पूर्वदिग्सम्मुखप्रासादे प्रविशतो दक्षिणभागे बायसभामण्डपेऽश्वारूढ़देवतामूर्तिऽधश्चतुष्किकाया २२ द्वौ श्रीमदणहिल्लपुरवास्तव्यप्राग्वाटान्वयप्रसूतश्रीआसचण्डपात्मज ठ० श्रीचण्डप्रसादांगज ठ० श्रीसोम तनुज ठ० श्रीआसांगनंदनेन श्रीकुमारदेवीकुक्षिसंभूतेन महं श्रीतेजःपालाग्रजन्मना संघपतिमहामात्यश्रीवस्तुपालेनात्मनः पुण्याभिवृद्धये इह श्रीतारंगाकपर्वते श्रीअजितस्वामिचैत्ये श्रीनेमिनाथजिनबिंबालंकृतं खत्तकमिदं कारितः(तं)। नाडुलाई १. श्रीसुपार्श्वनाथमहाप्रासादे सं० १६०९ व. ज्ये० सुद ५ गुरौ राणाश्रीअमरसिंहराज्ये श्रीनारदपुरीयसंघेन श्रीसुपार्श्वबिंब का० प्र० प्राग्वाटज्ञा० वृ० शा० व्य० राणा तुसा दूठाविनिर्मितप्रतिष्ठायां प्र० श्रीतपागच्छभट्टारकश्रीहीरविजयसूरिपट्टे भट्टारकश्रीविजयसेनसूरिशिष्यश्रीविजयदेवसूरिमहोपाध्यायश्रीकल्याणविजयगणिसमेतैः । श्रीनेमिनाथप्रासादे बिबाधः सं. १६४४ का० वदि ११ हीरविजयसूरिः ३. श्रीगोडीपार्श्वनाथप्रासादेसं० १६६६ नाडूल १. श्रीशांतिनाथप्रासादे मूलनायकपरिकराधः सं० ११८१ आषाढ सुदि १० शुक्रे श्रीपंडेरगच्छे श्रीअणहिल्लपुरीयश्रीशांतिनाथचैत्ये सं. देवलस्तत्सुत चंडदेव तत्पु० साढ़ाकेन श्रीवल्लादिपुत्रयुतेन विमाता सत्यभामा निजपुत्रसेलुकनिमित्तं श्रीधर्मनाथबिंब कारितमिति ॥ For Private And Personal Use Only
SR No.521696
Book TitleJain_Satyaprakash 1953 01 02
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1953
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy