________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०] શ્રી જૈન સત્ય પ્રકાશ
[ वर्ष : १७ टिबेटन—दबङ्-पोति व्य-ब-मेद्-प-ल। स्न-यिस् दोन् नि म्थोङ-ब शिन् ब्लो-ल स्ना-ब मेद्-पडि-फ्यिर् । दे नि बोद्-मेद् र्तोगसू-ब्येद्-यिन् -प्रमाणविनि. पृ. २६५ A संस्कृत-शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् ।
अर्थस्य दृष्टाविव तदनिर्देशस्य वेदकम् ॥ टिबेटन–डोन्-दे नि म्ङोंन्-सुम् म-डेस्-पडि-ब्दग्-जिद्-लस जि-ल्तर् थस्जद्-दु ऽयुर् । ऽदिडो शेम व्य-बर् टेस् न नि बदे दद् स्दुग् ब्ङल्-ग्यि स्गुब्-पर-व्येद्-प-दग् थोब्-प दङ् स्पोङ्-बाऽ दोन दु ऽजुग्-पडि फ्यिर्-रो शे-न । स्क्योन् ऽदि मेद् दो। गङ्-गिफ्यिर्
'दोन् मथोङ्-ब ऽदि मथोङ्-नम्स्-ल । म्योङ् बडि मथु-लस् ब्युङ्ब यि । द्रन्-लस् मङोन् पर् ऽदोद्-प-यिस् । थ-स्मद् रब् तु- जुग प यिन् ते। -प्रमाणविनि. पृ २६५ B
संस्कृत-ननु प्रत्यक्षस्य अनिश्चयात्मकत्वात् कथं व्यवहारः, 'इदम्' इति निश्चये हि सुख-दुःखसाधन-प्राप्तिपरिहारार्थं प्रवृत्तेरिति चेत् , नायं दोषः, यतः
तैदृष्टावेव दृष्टेषु संवित्सामर्थ्य भाविनः ।
स्मरणादभिलाषेण व्यवहारः प्रवर्तते ॥ टिबेटन—गशन्यङ् ल्हन्-चिग् मिग्स्-प डेस् पडिमियर् । स्ङो-दङ् दे-ब्लो ग्शन्-म यिन् ।
- प्रमाणविनि. पृ. २७४ A संस्कृत-अन्यच्च-सहोपलम्भनियमादभेदो नीलतद्धियोः । टिबेटन-मिगस्-प म्ङोन्-सुम्-म-यिन्नैं। दे म्थोङ् रब्-तु- गुब्-पर-ऽग्युर् ।
-प्रमाणविनि० पृ. २७४ B १. मी दोन् मथोड़-ब ऽदि' पाई पाटा छ. माना ५२नी धातिना मां 'दे-मथोड्-ब-जिद्-न' ५४ छे ते । सायो छे,
૨. આ કારિક નંદિસૂત્ર–મલયગિરિવૃત્તિ આદિ અનેક ગ્રંથોમાં ઉદ્ધત કરેલી છે.
३. विव२४प्रभेयसंग्रहमा मानी साथे “ अन्यच्चेत् संविदो नील न तद् भासेन संविदो" વિગેરે દોઢ કારિકા ઉદ્ધત છે, પણ તે પ્રમાણુવિનિશ્ચયમાં નથી.
४. भडी 'दे म्थोङ रब -तु-ऽब-पर ऽग्युर्' ५४ मोटी छ. टी तथा मीन प्रमाने साधारे विया२ ४२ता ‘दोन् म्थोङ् रब-मि-ऽगुब-पर ग्युर्' ५६ सान्यो
For Private And Personal Use Only