SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir અંક : ૭ ] જૈન દાર્શનિક સાહિત્ય અને પ્રમાણુવિનિશ્ચય [ ૧૨૯ टिबेटन—ग्शन दग् म्ङोन्-सुम्-म-थिन्-पडि छद्-म नि मेद्-दो शेस् झेर-ब दे नि रिग्स्-प-म-यिन्ते । गङ्-गि-फ्यिछद्-दङ्-चिग्-शोस् स्थि-शग् दङ् । ग्शन्-ब्लो तॊग्स् परव्थेद्-पियर दङ्गऽ-शिगू ऽगोगू-पर-व्येद्-मिथर् । छद्-म-ग्शन् नि सिद्-प-जिद् । संस्कृत-अन्ये ' अप्रत्यक्षं प्रमाणं नास्ति' इत्याहुः तन्न युज्यते, यस्मात् प्रमाणेतरसामान्यस्थितेरन्यधियोगतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच कस्यचित् ॥ २४ ७५२ [“दे शेस्-बडि गसल्-ब ऽगऽ-शिगू-स हि काश्चिज्ज्ञानव्यक्ती: "] વિગેરે શબ્દોમાં ધર્મકીર્તિનું વિસ્તૃત વિવેચન છે. टिवेटन-ऽदिल्तर्-- म्ङोन् सुम् यङ् नि दोन्-मेद्-न । मि-ऽब्युङ्-ब-लस् छद्-म-जिद् । ऽब्रेल्-ब-यि नि रङ्ब्शिन देति । यु-यिन् पस्-न जिस्-क मछुङस् । -प्रमाणविनि० पृ. २६१ A संस्कृत-तथा हि अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता। प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ।। टिबेटन-गूशन् यङ् दोन् नि जे-ब-ख्योर्-ब-नऽङ । गान् या स्प-स्च्योर द्रन्-प ल गल्-ते बङ्-पोऽि-ब्लो ल्तोम् । दोन्-दे छोद्-पर ऽग्युर् -ब थिन् । -प्रमाणविनि. पृ. पृ. २६१ A संस्कृत-अन्यच्च अर्थोपयोगेऽपि पुनः स्मात शब्दानुयोजनम् । अक्षधीयद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ टिबेटन—दे-िफ्यिर् गङ स्टोन् ब्लो-यि स्क्येद् व्येद् मिन् । मेर् ब्योर् ख्यद्-पर मेद-पडि-फ्यिर् । दे नि फ्यिम् क्यङ्ग्यु र् देव न । दोन्-मेद्-न या मिश्-ब्लोर ऽग्युर् । —प्रमाणावनि पृ. २६१ A संस्कृत-तस्मात् यः प्रागजनको बुद्धरुपयोगाविशेषतः । स पश्चादपि तेन स्यादपायेऽपि नेत्रधीः ।। 2 For Private And Personal Use Only
SR No.521687
Book TitleJain_Satyaprakash 1952 04
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1952
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy