SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir અંક ૩] રહીડાથી પિસીનાજી તીર્થને સંઘ [७५ _ (१०) खलजना निंदकविधौ, अतीताया मार्ग निरुपमतया, वाङ्मनसयोर्गुणः श्रेणेर्भार्या सकलसुजनाश्च स्तुतिकृतौ ॥१५॥ तेषां तपागणमहार्णवपुर्णिमेन्दुश्रीदेवसुंदरगुरूत्तमसूरिराजां पट्टाम्बरेन्वः(श्वर )सूरीश्वरतारकेाः श्रीसोमसुंदरगुरुप्रवरा जयन्ति (११) ॥१६॥ स्तुतोप्येषामेषां त्रिभुवनगताशेषसुभगोपमानश्रीसर्वकषगुणरमोपेतवपुषां । प्रगल्भंते प्राज्ञाः प्रथयितुमलंकारमुपमा यदौपम्ये नैवानुपचरितवृत्या यदि परं ॥१७॥ प्रोत्सर्पकलिकालपंकपतितश्रीशासनोद्धारणव्यापारेभपरं धुरंध . (१२) रतया जे यो विभ्रते गौतमं । श्रीमन्तस्तुलनां युगोत्तमपदप्रादुष्क्रियाप्रहृया त्रैलोकयाहयरुपयापि च गुणश्रेणीसमृद्ध्या धु (घ) नी ॥१८॥ गोपाल एष उपदेशगिरो गुरूणां एषां निशम्यनिज xx कृतार्थनाय प्रासादमर्पित त्रिलोकीमनः (१३ प्रासादं सन्मंडपद्वयमचीकरदुच्चमुच्चैः ॥१९॥ एतस्मिन् बहुनिवृदा त्या] गतमहाश्रीसंघसन्मानना नानादानपुरस्सरोत्सवगणैः मान्यः स लोकंय णैः । वर्षे तैर्गुसभिर्हयाश्वभुवन १४७७ x त (मिते) पतिष्ठापितां, श्रीपार्श्वप्रतिमामतिष्ठिपदयं (१४) भूयोन्यबिंबान्वितां ॥२०॥ एष प्रभुः प्रथमतोप्यनलादिनानाप्रत्यूहसंहतिहतिप्रकटप्रभावः । विनापहार इति सर्वजनप्रसिद्धामाहामवाप जगतां पतिराश्वसेनिः ॥२१॥xx' [क]टां वाटिकामेका पार्श्वपूजाकृते कृतः । (१५) सायरः कारयांचक्रे वक्रेतरमना नृपः ॥२२॥ तथा ॥ वर्धमानजिनमंदिरं निजैः पूर्वजैविरचितं व्यदीधपत् । मंडपद्वय विभूषितं सुधीभूरिशोभामयमेव दारवं ॥२३॥ अपिच ॥ नैकश्रीजिनबिंबकारणदानाहमभ्यर्ह __(१६) णा श्रीसंघार्चनरैवतादिकमहश्रीतीर्थयात्रादिभिः । बत्रेऽसौ सुलगंभविष्णुरुदयिपुण्यैरगण्यैः स्वयं सौवर्णाभरणैरिब प्रणयतः संघाधिपत्यश्रिया ॥२४॥ हृद्गोचरे चारणतोनिशं तथा मिथ्यात्वदुःश्वापदभीनिवारणा (१७) जिनस्य गाः पाल्यतीत्यसौ स्फुटं नाम स्वमन्वर्थमपीपृथद् भुवि ॥२५॥ तदेष निःशेषगुणैर्विभूषितः समूलकाषं सुकृतः कलिं कषन् । गोपालनामा व्यवहारिपुंगवः । प्रशस्यतां नार्हतिक । (१८)xx मतः (मनः) ॥२६॥ धिष्णश्रीजुषि यावदेष गगने चंद्रोदयालंकृते। रुचिष्णौ गुरुसंपदोदयरमामारहां पतिः श्लिष्यति । प्रासादोयमिहाद्भुतोन्नतिमितोऽस्यापि प्रतिष्ठापितस्तावत् कारयिता च संघ स .. (१९ x x (हित) भद्रं त्वमी भूतले ॥२७॥ चारित्ररत्नगणिना। श्रीगुरुकमरेणुना। कृता चंद्रार्कमेषा तु। प्रशस्तिः स्वस्तिशालिनीः ॥२८॥ मंगलं भवतु समस्तश्रीसंघाय छ। ऊत्कीर्णेयं सु. वरणाकेन ॥छ॥ For Private And Personal Use Only
SR No.521659
Book TitleJain_Satyaprakash 1949 12
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1949
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy