________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
શ્રી જૈન સત્યપ્રકાશ (१) ९॥ नमः श्रीसर्वज्ञाय
॥ यन्महात्म्यमहोदधै ॥ निरवधि स्वर्षेनुकल्पद्रुमद्योकुंभादिविभूतये बहुविधिबिंदुपमा विभ्रते, श्रीमांस्तीर्थपतिः शतक्रतुशतप्रारब्धपूजाविधिः । श्रीपार्श्वप्रभुरीहितानि
(२) तनुतां विघ्नापहारः सतां ॥१॥ अस्ति स्वस्तिपदं सदाप्यरिभयातीतं प्रतीतं सता, पोसीनाख्यपुरं पुराणमनणुश्रीणां विलासाश्रयः । तत्रामात्रनयश्रिया प्रकटितश्रीरामराज्यस्थितिः, श्रीमान् साल्ह
(३) महिपतिः पदमभूदौदार्यधैर्यश्रियः ॥२॥ तस्यांगजो जयति सायरनामधेयः, सम्प्रत्यसीममतिरप्रतिमप्रतापः । येन स्वनिर्वृतिकृते नितमामनीतिभावेघ्यहो स्फुरति सर्वत एव नीतिः ॥३॥ तत्राजनिष्ट जिनधर्मनिविष्ठि
(४) तात्ममाग्वाटवंशानुकुटः स्फुटकीर्तिलक्ष्मीः यात्राधमात्रशुभकृत्यकृतोपटिष्ठः । श्रेष्ठी गरिष्ठगुणआजङनामधेयः ॥ तस्यांगजातवृजिनौ भवतः स्महापापायौ सुकृतकृत्यकृतार्थितार्थो । तत्रादिमस्य तनया विनया
(५) वदाता जाताः सरित्पतिमिताः प्रथितास्तथाहि ॥५॥ आद्योऽनवद्यगुणभूरिह देवसिंहः, ख्यातः क्षितौ विजयसिंह इति द्वितीयः, कोलाभिधः शुभधियां वसतिस्तृतीयस्तूर्यः समुज्जलयशाः ।
(६) किल कर्मसिंहः ॥६।। देवसिंहस्य सामंताः कर्मसिंहस्य चांगनाः । जाता देपाल. नोडाकभीमसिंहाभिधाः बुधाः ॥७॥ श्रीवर्म कार्य विजयादिसिंहश्रेष्ठो सीतुः सर्वधरीणवृत्तेः । छाड्डुरुड्डुः पांडुतया गुणानां विडम्बयन्ती दयिता च
(७) भूवि ॥८॥ तनयाअनयोः कलागुणैः सुभगंभावुकमूतर्यस्त्रयः। प्रथमो हरिदेवसंज्ञया सहदेवाभिधया द्वितीयकः ॥९॥ तृतीयकः सम्प्रति राजमान्यो, नान्योपमः सर्ववदान्यमौलिः । गोपालनामा प्रथितः पृथिव्यां समस्ति सर्वोपकृतिप्रवीणः
(८)॥१०॥ तस्यप्रशस्यशीलश्रीः प्रेयसी श्रेयसीमतीः। विभात्यहीवदेवीति ख्याता पुण्यक्रियोवता ॥११॥ तनुभुवः कीर्तिभुवस्तयोस्त्रयो गुणश्रियां मंदिरमादिरजूनः लथा द्वितीयः समराभिधः सुधीः पारहाहयः पुण्यपरस्तृतीयकः ॥१२॥ भलीः
. (९) अंगारदेवी वपूइश्चेत्यभिधाजूषः, निस्वपत्नगुणा पन्यस्तेषां सन्ति क्रमादिमाः॥१३॥ तेष्वादिमस्य जज्ञाते प्रज्ञातौ विनयान्वितौ। तनयोः पुनपालाख्यस्तथा सधरसंज्ञितः ॥१४॥ इतरश्च । अशेषापायेषामपसरतो दूषणततेः सहामंदायन्ताखिल
For Private And Personal Use Only