SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७३ શ્રી જૈન સત્યપ્રકાશ [ १५ આ સિવાય એક ખીજો નાના પથ્થરના શિલાલેખ છે, જે લગભગ અર્ધી ફૂટ પહેાળા અને દાઢ ફૂટ લાંખા છે; એમાં અગિયારથી વધુ પંક્તિ અને અગિયાર લૈકા છે. (१) ॥९॥ ॐ नमः श्रीशांतिनाथाय ॥ Acharya Shri Kailassagarsuri Gyanmandir जाने यस्यांगजाप्रत्तममहिमबलाक्रांतविश्वत्रयस्य सद्रत्नस्वर्गधेनुधुकलशसुमनः (२) पादपाद्यपदार्थैः बिभ्यानैर्दानशक्ति सपदि सदुपदिभावमापादिता स्वा ( ? ) । स श्रीमान् शांतिनाथः प्रथयतु विपुलं मंगलं वः ( 3 ) सदापि ॥ १ ॥ जज्ञे प्राग्वाटवंशश्रीवल्ली पल्लवनांबुदः । प्रोत्फुल्लकीर्तिमल्लीकस्त डमल्लाभिधो धनी ॥ २ ॥ लाखाजयतासंज्ञौ । तन (४) यौ विनयौचितियुतौ तस्य लाषातनयाः कडुआ। हीरावयराइया जाताः ॥ ३ ॥ जयतादयितामं जुर्मं जूज्ज्वलगुणान्विता(५) मूलुर्विलुन मिथ्यात्वः अप्रथेस्तनयस्तयोः ॥ ४॥ . वरमादेवी परमा शीलरमा बिभ्रति प्रिया तस्य । मारुमांडणसंज्ञौ तयोस्तनुजौ (६) विराज्ये ॥ ५ ॥ मारुनाम्नः प्रिया बुरतुच्छगुणशालिनी । तयोर्जे सिंह लिपाकौ । सुतौ पुण्यसमुद्यतौ ॥ ६ ॥ मंडनस्य पुण्यवतां । ( ७ ) मंडनव्यवहारिणः । कान्ता माणिक्यदेवीति गुणमाणिक्यमंडिता ॥ ७ ॥ जहाखेतारवींद्राः पुत्रचतुष्का दिपरिवृताः सततं । पुण्यानि धन्यधुर्यस्तनोत्यगण्यानि मैडनः सुकृती ॥ ८ ॥ श्रीदेवकुलिकामेतां श्रीशांतिप्रतिमान्वितां । श्रीपार्श्वनाथप्रासादे कारयामास मंडनः ॥ ९ ॥ (e) तपागच्छाधिराजश्री सोमसुंदरसूरिभिः । प्रतिष्ठितेयमानंदसंपदेऽस्तु सतां चिरं ॥ १० ॥ यावद् भूमिरियं घराघरवरैरापूरिता वर्तते । (१०) यावद् वात्यसमुद्रवारिलहरीप्रोल्लासमासादयत् चंद्रार्कप्रमुखाग्रहाश्च गगनं प्रासादयन्ति स्वयं । (11) तावद् शांतिजिनेशदेवकुलिका केशा (हृयेषां ) चिरं नंदतु ॥ ११ ॥ संवत् १४८९ वर्षे प्राग्वाटवंश व्य मांडणेण श्रीपार्श्वनाथप्रासादे श्री शांतिनाथदेवकुलिका कारिता || પહેલા શિલાલેખ પ્રમાણે પ્રતિષ્ઠા કરાવનાર સુશ્રાદ્ધવતું વૃક્ષ આ પ્રમાણે તૈયાર થઈ શકે છે. नगर पोसीनापुर, राम साहब, पछी सायर. For Private And Personal Use Only
SR No.521659
Book TitleJain_Satyaprakash 1949 12
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1949
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy