SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mara [वर्ष १२ શ્રી જૈન સત્ય પ્રકાશ રિષ્ટાચાર તરીકે એ ગચ્છનાયકના વિનેય તરીકે અને પં. બંદિરત્નમણિના ચરણરણ તરીકે પિતાને પરિચય કરાવ્યો છે. તથા ગ્રંથના અંતમાં શ્વે. ૨૨૩-૨૪માં પણ તેમણે કરેલો નંદિર–ગુરુના નામને નિર્દેશ જોઈ શકાય તેમ છે– [१] " श्रीसोमसुन्दराचार्य-पट्ट-पूर्वाद्रि-हेलयः। तेजस्विनो जयन्ति श्रीरत्नशेखरसूरयः ॥ ३ ॥ बिभ्रती शिष्य-हृन्म मञ्जूषोद्घाटपाटवम् । श्रीनन्दिरत्नगीश्चित्रमवक्रा कुश्चिकायते ॥ ४॥" –પં. રનમંડનગણિના સુકૃત સાગર કાવ્ય જૈન આત્માનંદસભા, ભાવનગરથી , १९७१मा प्र.) प्रारममा. [२-९] ___" इति युगोत्तमगुरुश्रीसोमसुन्दरसूरिपट्टालङ्कार-श्रीरत्नशेखरसूरिविनेय-पण्डित्नन्दिरत्नगणि-चरणरेणु-रत्नमण्डनविरचिते मण्डनाके सुकृतसागरे. .........प्रथमस्तरङ्गः। द्वितीयस्तरङ्गः। तृतीयस्तरङ्गः। चतुर्थस्तरङ्गः। पञ्चमस्तरङ्गः। षष्ठस्तरङ्गः। सप्तमस्तरङ्गः। अष्टमस्तरङ्गः । [१०] " पूर्णः पार्वणसोमसुन्दरगुणस्यानन्दिरत्नत्रयी दीप्रश्रीगुरुधर्मघोषचरणद्वन्द्वारविन्दालिनः । प्रौढावन्तिचिरत्नमण्डनमणे: श्रीपेथडस्य श्रुतिस्वादिष्टः मुकृतादिसागर इति ख्यातः प्रबन्धोऽभवत् ॥२२३।। दृब्धः श्रीगुरुनन्दिरत्न-चरणाम्भोजालितां भेजुषा, ____विद्यामण्डितपण्डितप्रभुसुधानन्दैरदोषीकृतः। तन्द्रातीतविनीतनन्दिविजयप्रादुष्कृताद्यप्रतिमन्थः सद्भिरयं मरुत्परिमलन्यायेन विस्तार्यताम् ॥२२४॥ -५. २लमनमाना सुतियाना मतमा. For Private And Personal Use Only
SR No.521630
Book TitleJain_Satyaprakash 1947 04
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1947
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy