________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mara
[वर्ष १२
શ્રી જૈન સત્ય પ્રકાશ રિષ્ટાચાર તરીકે એ ગચ્છનાયકના વિનેય તરીકે અને પં. બંદિરત્નમણિના ચરણરણ તરીકે પિતાને પરિચય કરાવ્યો છે. તથા ગ્રંથના અંતમાં શ્વે. ૨૨૩-૨૪માં પણ તેમણે કરેલો નંદિર–ગુરુના નામને નિર્દેશ જોઈ શકાય તેમ છે–
[१] " श्रीसोमसुन्दराचार्य-पट्ट-पूर्वाद्रि-हेलयः। तेजस्विनो जयन्ति श्रीरत्नशेखरसूरयः ॥ ३ ॥ बिभ्रती शिष्य-हृन्म मञ्जूषोद्घाटपाटवम् ।
श्रीनन्दिरत्नगीश्चित्रमवक्रा कुश्चिकायते ॥ ४॥" –પં. રનમંડનગણિના સુકૃત સાગર કાવ્ય જૈન આત્માનંદસભા, ભાવનગરથી , १९७१मा प्र.) प्रारममा.
[२-९] ___" इति युगोत्तमगुरुश्रीसोमसुन्दरसूरिपट्टालङ्कार-श्रीरत्नशेखरसूरिविनेय-पण्डित्नन्दिरत्नगणि-चरणरेणु-रत्नमण्डनविरचिते मण्डनाके सुकृतसागरे. .........प्रथमस्तरङ्गः।
द्वितीयस्तरङ्गः। तृतीयस्तरङ्गः। चतुर्थस्तरङ्गः। पञ्चमस्तरङ्गः। षष्ठस्तरङ्गः। सप्तमस्तरङ्गः।
अष्टमस्तरङ्गः । [१०] " पूर्णः पार्वणसोमसुन्दरगुणस्यानन्दिरत्नत्रयी
दीप्रश्रीगुरुधर्मघोषचरणद्वन्द्वारविन्दालिनः । प्रौढावन्तिचिरत्नमण्डनमणे: श्रीपेथडस्य श्रुतिस्वादिष्टः मुकृतादिसागर इति ख्यातः प्रबन्धोऽभवत् ॥२२३।।
दृब्धः श्रीगुरुनन्दिरत्न-चरणाम्भोजालितां भेजुषा,
____विद्यामण्डितपण्डितप्रभुसुधानन्दैरदोषीकृतः। तन्द्रातीतविनीतनन्दिविजयप्रादुष्कृताद्यप्रतिमन्थः सद्भिरयं मरुत्परिमलन्यायेन विस्तार्यताम् ॥२२४॥
-५. २लमनमाना सुतियाना मतमा.
For Private And Personal Use Only