________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२] શ્રી જૈન સત્ય પ્રકાશ
[ વર્ષ ૧૦ ___ इति श्रीमत्तपागच्छाधिराज भट्टारक श्रीहीरविजय पूरीन्द्रशिष्य पंडित श्रीरत्नकुशलमहाकविविरचिते चतुरनरचक्र चक्रवर्ति निस्सोमभाग्याधिक श्रीजिनशासनप्रभावकपुरुषपुरोवर्ति महामंत्रि साह श्रीखीमसीभाग्याभ्युदये पुण्यप्रकाशापरनाम्नि महाकाव्ये श्रीसंघाधिपतिकीर्तियशःप्रतापादिव्यावर्णनोष्टमः सर्गः ॥ ८॥
अन्त्य प्रशस्ति विश्वख्याततपागणाधिपतयः सार्वत्रिकख्यातयः सौभाग्याद्भुतभाग्यतोयपतयः सम्यक्रियानीतयः। श्रीभट्टारकहोरहीरविजयश्रीसूरयः संप्रति . भूपालप्रतिबोधका विजयिनः संति प्रसिद्धाभिधाः ॥ ४९ ॥ जगदनुपमरूपध्वस्तकंदर्पदर्पः शशिविशदयशोभिः शोभिताशेषविश्वः । नरपतिकृतसेवः श्रीतपागच्छसूरिश्चतुरिमसुरसूरिभूरि भाभासते स्म ॥५०॥ विनमदवनिपालश्रेणिसंसेविताहिस्तपगगतटिनीशप्रीतिपीयूषपादः । सनयविजय लक्ष्मीदेवने देवकीभूर्जयति विजयसेनः सूरिशार्दूलशवः ॥५१॥ स्वच्छे सूरिपुरन्दरस्य जयिनो गच्छेप्यतुच्छे गणैः संख्यानो वरिवर्ति पंडितगुणिक्षुल्लादिसंख्यावताम् । रत्नानामिव कांतकांतिसजुषां रत्नाकरस्य स्फुरत् ताराणां च यथा पृथुधुतिभृतां श्रीतारकाधीशितुः ॥ ५२ ॥ यद्वैराग्यमखंडितं त्रिजगतीलोकोपकारः परः शान्तं यस्य मनः शमोऽति बहुलो भाग्यं ह्यसाधारणं भास्वच्छीलगुणेन साम्यमवहत् श्रीस्थूलभद्रप्रभोरासीत् पण्डितमौलिमंडनमणिः श्रीजीवराजो बुधः ॥ ५३ ॥ श्रीमत्पण्डितचक्रवर्तिसदृशः श्रीजीवराजो बुधः श्रीमद्वीरविनिर्मितातुलतपस्तुल्यं तपस्तप्तवान् स्वात्मानं नहि केवलं स कृतवानत्यंतशुद्धं महानहश्छाशनमप्यहो रचितवान् दीपधुता घोतितम् ॥ ५४ ॥ तपःकर्मोत्साहा विजययुजआनंदकुशलगणीन्द्रा गंगायाः सलिलभरसंशुद्धमनसः ॥ सदा जाग्रद्भाग्याभ्युदयनिधयः शुद्धमतयः श्चिरं राजन्ते ते सुगुणमणिरत्नाकरसमाः ॥ ५५ ॥
For Private And Personal Use Only