________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४] - શ્રી જૈન સત્ય પ્રકાશ
[वर्ष १० यः सप्तक्षेत्र्यां निजवित्तबीज वपन् सदा साधु स मेघराजः । सद्धर्मपत्न्यजनि लाडिकास्य तयोरभूत् पुत्रकलावतंसः ॥ १ ॥ श्रीमन्मण्डपमेरुमौलिमुकुटप्राय जिनस्याऽऽस्पद
निर्मायो(या)द्भुतजैनबिम्बमतुलं संस्थापितं येन धे। श्रीशचुंजय-रैवताद्रिाशखरे यात्रा कृता सोत्सवं
श्रीमदर्बुदशैलराजशिखरे लब्धा प्रतिष्ठा भृशम् ॥ २॥ वृद्धतपावरगच्छे स्वच्छे श्रीगगनोपमे । सद्वृत्ताः श्रीगुरुचन्द्राः लब्धिसागरसूरयः ॥ ३ ॥ निशभ्य तेषां सहजोपदेशं तस्याङ्गजेनाऽऽशु विवेकसेकतः । स्वपितृपुण्याय विचक्षणेन श्रीसोनपालेन नरोत्तमेन ॥४॥ स्मृत्वा स्थपितुर्वचनं मेघातनयेन सोनपालेन । जिनमतसक्तप्रन्थश्रीकोशो लेखयाञ्चके ॥ ५ ॥ गुणसागर-चारित्रगणी कृतसदोद्यमे । मातृ-लेश्या-व्रत-ब्रह्ममिति (१५६८) वर्षे च कार्तिके ॥ ६ ॥ वरतरसुवर्णरुचिरो निरस्तदौर्गत्यसंभवत्क्लेशः । श्रीसिद्धान्तसत्कोशः नन्द्याद् भूमण्डलं यावत् ॥ ७ ॥
[२] संवत् १५६९ वर्षे शाके प्रवर्तमाने कार्तिक शुदि १२ रवी श्रीश्रीमालशातीय-सा. देघर-सुत आल्हणसी-सुत पाल्हणसी-सु. जइता-सु. सा. राउलभार्यामचकू-सुत. साह सीधर-मा. सोही-नु. सा. जूठा-मेघा-भाव-पांचा । मेघा-भार्यालाडिकि-सु. सा. सोना। पांचा-सु. घुसा-भार्थापोदी-सु. बर्द्धमानपासा । तथा सा. जूठा
श्रीसंघभारधुर्योदार्यादिगुणाकीर्णः । स समभूत् संघपतिः साधुजूठाभिधः श्रेष्ठः ॥ १ ॥ भथ जूठासंघपतिर्जसमादे धर्मचारिणो ह्यासीत् । तत्कुक्षसमुद्भूताः पञ्चैते पाण्डुतनयाऽऽभाः ॥२॥ साधुमहीपति[:] सौम्यः रूपाक्षो द्वितीयोचमः । तार्तीय(यि)कः चतुर्थाह्वो धर्मकर्मसु कर्मठः ॥ ३ ॥ तुर्यस्तेषु(य)भवत् साधुहर्षाक्षो हर्षदः सताम् ।। सहसाहूवः पश्चमस्तेषां प्रवीणाः पञ्च बान्धवाः ॥४॥ पद्माईमहिपतितो धर्मभारधुरग्धरौ ।
डाहा-वस्ताभिधानौ द्वौ(द्वा)वभूतं(तां) वृषभोपमौ ॥५॥ डाही-भार्या गदू-सु. जीवराजः । साहरूपापरिवारः-भार्या बी(की)बो-पु. रामा-मोजा-जेठा-धर्मसी ॥ .
For Private And Personal Use Only