SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir અંક ૮] ઋષભસ્તવનકી ટીકામેં પારસીભાષાનુશાસનકે ઉદ્ધારણું [૩૮૯ पघ ३ की टीका का उद्धरण-- खतमथुभक्तिर्यथा-- आलोवोमसु आरदुः खतमथुर्भक्तिः सुराद्गायनं, नृत्यं स्याद्रसकुनयश्च हथमु रूडिस्तदा काइदा । अन्यायोपि हरामु सोगतिरथो दिव्यादिका जूमला, संघातस्य स यात निहोरक इति स्याद्विक्रमः व्योध्वनी ॥ पारसी भाषानुशासन की प्रति, पत्र ७ (क), श्लोक २४ आलोवो मसुआरथुः खतमथुः भक्तिः सुरो गायनं, नृत्तस्याद्रशकुर्तयश्च हकतुः रूढिः सदा काइदा । अन्यायोपि हरामु सोगनिरथो दिव्यादिके जूमला संघातश्च सफातु निहोरक इह स्याद्विक्रयः प्रोक्तनी ॥२४॥ पद्य ९ की टीका का उद्धरण-- दीद इति विलोकितं । तथा च-- आदिष्टां फरमु इति वस्तुलिखितं गृल्' गृहीतं नतं रल्फ दोद विलोकितः परिहृतं हिस्तुं जुडा योजितं । दत्तं दाद तिषीद मध्य चटितं जदं यदभ्याहितं गुफत कृतं च कर्तु तदहो भग्नं च इस्किस्तयं ॥ पारसी भाषानुशासनकी प्रति, पत्र ६ (ख), श्लोक १३आदिष्टं फरमूद् निविस्तु लिखितं गृफ्तू गृहीतं गतं, रफ्तू दाद विलोकितं परिहृतं हिस्तं जुदा योजितं । . दत्तं दाद चखीदमध्य चटितं जड्डयदभ्याहतं प्रोक्तं गुफ्तु कृतं च कर्दु तदहो भग्नं च इस्किस्तनुं ॥ १३ ॥ इस स्तवन को टीका के अन्त में "कुरानकार" की दो कारिकायें उद्धृत की हैं। जैसे---- तुरा मरा इति सर्वत्र संवन्धे संप्रदाने च ज्ञातव्यं । तथा च कुरानकारः-- अज इव्य त्वया दानसंबन्धं संप्रदाययोः । रा सर्वत्र प्रयुज्येतान्यत्र वाच्यं सू रूपतः ॥ For Private And Personal Use Only
SR No.521599
Book TitleJain_Satyaprakash 1944 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1944
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy