SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir અંક ૧૧] “રત્નાકરપચ્ચીસીનું દિગંબરીય રૂપાંતર [४७ वे २१३२५च्याशी' मने मामनिवेदनम' न भगत सोये. 'रत्नाकरपच्चीशी'नो श्लोक 'आत्मनिवेदनम्' नो श्लोक श्रेयःश्रियां मङ्गलकेलिसद्म ! सर्वज्ञ सर्वेश्वर दोषमुक्त नरेन्द्रदेवेन्द्रनतांघ्रिपद्म । नरेन्द्रनागेन्द्रसुवन्धपाद । सर्वज्ञ ! सर्वातिशयप्रधान ! नष्टाष्टकर्मातिशयप्रपन्न चिरं जय ज्ञानकलानिधान ! ॥ १ ॥ चिरं जय क्रूरकषायहीन ॥ १ ॥ जगत्रयाधार ! कृपावतार ! सुदर्शनज्ञानबलादियुक्त दुरिसंसारविकारवैद्य ! ।। समस्तसंसारविकारमुक्त । श्रीवीतराग ! त्वयि मुग्धभावा सद्ध्यानगम्यैकसुखस्वभाव द्विज्ञ ! प्रभो ! विज्ञपयामि किंचित् ॥ २॥ त्वयि प्रभो विज्ञपयामि किंचित् ॥ २ ॥ किं बाललीलाकलितो न बालः यथा स्वचापल्ययुतोऽतिबालः पित्रोः पुरो जल्पति निर्विकल्पः ? । पितुः पुरो जल्पति निर्विकारः । तथा यथार्थ कथयामि नाथ ! तथैव तथ्यं कथयामि स्वामिन् निजाशयं सानुशयस्तवाग्रे ॥ ३ ॥ हृदि स्थितं सानुनयस्तवाग्रे ॥ ३ ॥ दत्तं न दानं परिशीलितं च दानं न दत्तं न तपोऽपि तप्तं न शालि शीलं न तपोऽभितप्तम् । न शास्त्रस्वाध्यायरतोऽभवञ्च । शुभो न भावोऽप्यभवद् भवेऽस्मिन् न पूज्यपूजापि कृता सदैव विभो मया भ्रान्तमहो मुधैव ॥ ४ ॥ नीतं विभो जन्म मया वृथैव ॥ ७॥ दग्धोऽग्निना क्रोधमयेन, दष्टो क्रोधाग्निना क्रूरतरेण दग्धो दुष्टेन लोभाख्यमहोरगेण । दष्टोऽस्मि लोभेन महोरगेण । प्रस्तोऽभिमानाजगरेण, माया प्रस्तोऽस्मि मानाह्वयदुर्ग्रहेण जालेन बद्धोऽस्मि कथं भजे त्वाम् ? ॥ ५ ॥ बद्धोऽस्मि पाशेन छलाभिधेन ॥ ४ ॥ कृतं मयाऽमुत्र हितं न चेह कृतं मयाऽमुत्र शुभं न किञ्चित् लोकेऽपि लोकेश ! सुखं न मेऽभूत् । ततोऽत्र लोकेऽपि सुखं न लब्धम् । अस्मादृशां केवलमेव जन्म निरिन्द्रियज्ञान सुखैकधामन् जिनेश ! जज्ञे भवपूरणाय ॥ ६ ॥ धृतं मया निष्फलमेव जन्म ॥ ६॥ For Private And Personal Use Only
SR No.521592
Book TitleJain_Satyaprakash 1943 08
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1943
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy