________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
અંક ૧૧]
“રત્નાકરપચ્ચીસીનું દિગંબરીય રૂપાંતર
[४७
वे २१३२५च्याशी' मने मामनिवेदनम' न भगत सोये.
'रत्नाकरपच्चीशी'नो श्लोक 'आत्मनिवेदनम्' नो श्लोक श्रेयःश्रियां मङ्गलकेलिसद्म !
सर्वज्ञ सर्वेश्वर दोषमुक्त नरेन्द्रदेवेन्द्रनतांघ्रिपद्म ।
नरेन्द्रनागेन्द्रसुवन्धपाद । सर्वज्ञ ! सर्वातिशयप्रधान !
नष्टाष्टकर्मातिशयप्रपन्न चिरं जय ज्ञानकलानिधान ! ॥ १ ॥ चिरं जय क्रूरकषायहीन ॥ १ ॥ जगत्रयाधार ! कृपावतार !
सुदर्शनज्ञानबलादियुक्त दुरिसंसारविकारवैद्य ! ।।
समस्तसंसारविकारमुक्त । श्रीवीतराग ! त्वयि मुग्धभावा
सद्ध्यानगम्यैकसुखस्वभाव द्विज्ञ ! प्रभो ! विज्ञपयामि किंचित् ॥ २॥ त्वयि प्रभो विज्ञपयामि किंचित् ॥ २ ॥ किं बाललीलाकलितो न बालः
यथा स्वचापल्ययुतोऽतिबालः पित्रोः पुरो जल्पति निर्विकल्पः ? । पितुः पुरो जल्पति निर्विकारः । तथा यथार्थ कथयामि नाथ !
तथैव तथ्यं कथयामि स्वामिन् निजाशयं सानुशयस्तवाग्रे ॥ ३ ॥ हृदि स्थितं सानुनयस्तवाग्रे ॥ ३ ॥ दत्तं न दानं परिशीलितं च
दानं न दत्तं न तपोऽपि तप्तं न शालि शीलं न तपोऽभितप्तम् । न शास्त्रस्वाध्यायरतोऽभवञ्च । शुभो न भावोऽप्यभवद् भवेऽस्मिन् न पूज्यपूजापि कृता सदैव विभो मया भ्रान्तमहो मुधैव ॥ ४ ॥ नीतं विभो जन्म मया वृथैव ॥ ७॥ दग्धोऽग्निना क्रोधमयेन, दष्टो
क्रोधाग्निना क्रूरतरेण दग्धो दुष्टेन लोभाख्यमहोरगेण ।
दष्टोऽस्मि लोभेन महोरगेण । प्रस्तोऽभिमानाजगरेण, माया
प्रस्तोऽस्मि मानाह्वयदुर्ग्रहेण जालेन बद्धोऽस्मि कथं भजे त्वाम् ? ॥ ५ ॥ बद्धोऽस्मि पाशेन छलाभिधेन ॥ ४ ॥ कृतं मयाऽमुत्र हितं न चेह
कृतं मयाऽमुत्र शुभं न किञ्चित् लोकेऽपि लोकेश ! सुखं न मेऽभूत् । ततोऽत्र लोकेऽपि सुखं न लब्धम् । अस्मादृशां केवलमेव जन्म
निरिन्द्रियज्ञान सुखैकधामन् जिनेश ! जज्ञे भवपूरणाय ॥ ६ ॥
धृतं मया निष्फलमेव जन्म ॥ ६॥
For Private And Personal Use Only