________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જૈન સત્ય પ્રકાશ
[१८ त्वत्तः सुदुष्प्राप्यमिदं मयाप्तं
प्राप्तं मया भूरिभवभ्रमेण रत्नत्रयं भूरिभवभ्रमेण
रत्नत्रयं दुर्लभरत्नमत्र। प्रमादनिद्रावशतो गतं तत्
नष्टं यदा नाथ मम प्रमादाकस्याग्रतो नायक ! पूत्करोमि ॥ ८ ॥ ल्लब्धुं स्वरत्नं कथयामि कन्नु ॥ १९ ॥ परापवादेन मुखं सदोष
वक्त्रं सदोषं परदूषणेन नेत्रं परस्त्रीजनवीक्षणेन
नेत्रं परस्त्रीमुखवीक्षणेन । चेतः परापायविचिन्तनेन
चित्तं परानिष्टविचिन्तनेन कृतं भविष्यामि कथं विभोऽहम् ? ॥ १०॥ कथं भविष्यामि विभो विदोषः ॥ ८ ॥ विमुच्य दृग्लक्ष्यगतं भवन्तं
त्यक्त्वा भवन्तं भवरोगवैद्य ध्याता मया मुढधिया हृदन्तः ।
ध्याता मया मोहधिया सदैव । कटाक्षवक्षोजगभीरनाभि
उरोजगुह्यांगमुखप्रदेशाः कटीतटीयाः सुदृशां विलासाः ॥ १३ ॥ विलासिनीनां सुदृशांगनानाम् ॥ १२ ॥ लोलेक्षणावक्त्रनिरीक्षणेन
सीमन्तिनी वक्त्रविलोकने हि यो मानसे रागलवो विलग्नः ।
यथा मनो मे विपुलं विलग्नम् । न शुद्धसिद्धान्तपयोधिमध्ये
तथैव स्वामिस्तव दर्शनेऽत्र धौतोऽप्यगात्तारक ! कारणं किम् ॥ १४ ॥ न लानमद्यापि प्रभो जिनेश ॥ १३ ॥ अंगं न चंग न गणो गुणानां
न यौवनं न प्रभुता च कापि न निर्मलः कोऽपि कलाविलासः ॥
न कांचनं दिव्यकलेवरो वा । स्फुरत्प्रभा न प्रभुता च काऽपि
न निर्मलज्ञानबलप्रतिष्ठातथाऽप्यहंकार कदर्थितोऽहम् ॥ १५ ॥ स्तथाप्यहंकारवशीकृतोऽहम् ॥ १४॥ सद्भोग लीला न च रोगकीलाः
भोगाय यत्नस्सततं कृतोऽपि धनागमो नो निधनागमश्च
योगाय यत्नो न कृतः कदापि । दारा न कारा नरकस्य चित्ते
धनाय यत्नः सततं कृतोऽपि व्यचिन्ति नित्यं मयकाऽधमेन ॥ २० ॥ धर्माय यत्नो न कृतस्सदैव ॥ १५ ॥ स्थितं न साधो दि साधुवृत्तात्
धृतं मया नाथ न साधुवृत्तं परोपकारान यशोऽर्जितं च ।
कृतं मया नेह हितं जनस्य । कृतं न तीर्थोद्धरणादिकृत्यं
पीतं न धर्मामृतमत्र नित्यं मया मुधा हारितमेव जन्म ॥२१॥ कृतं न तीर्थोद्धरणादिकार्यम् ॥१६॥
For Private And Personal Use Only