________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
[२९४]
શ્રી જૈન સત્ય પ્રકાશ
[१५८
अस्याश्च करणीयानि तद्यथा ।
स्थाने स्थाने[s]हत्प्रतिष्ठा-यात्रा-ssचार्यपदादिषु । . उत्सवाश्चक्रिरेऽमीभिः कस्तानन्यः करिष्यति ॥१७ श्री लोकहिताचार्याः सागरचन्द्रसूरयः । श्रीभावमभसूरीन्द्राः श्रीजिनचन्द्रसूरयः ॥१८ पते श्रीगुरु(र)वो[s]मीभिः स्थापयांचक्रिरे क्रमात्। लक्ष्मसिंह-जिणा साधु धनपति-स्मरसिंहकैः ।।१९ सुग्म।। देवकार्य गुरोः कार्य संघकार्य स्वकार्यवत् । कुर्वतो धनपत्यादेः प्रशंसामः कियद्वयम् ॥२० विनयवती शीलवती दानवती सद्विवेकरंगवती । माणिकदेवी मल्ह्भार्या जयतीह पुण्यवती ॥२१ सा ग्रंथलक्षमेकं लेखितविण्युदारसञ्चरिता । .
लेखयति स्म सुवर्णाक्षररम्यं कल्पमूत्रमिदम् ॥२२ इतश्च ॥ चांद्रे कुले श्रीजिनचन्द्रमूरिः सिद्धान्तवेत्ता[5]भयदेवमूरिः । सदल्लभः श्रीजिनवल्लभोऽपि युगप्रधानो जिनदत्तरिः ॥२३ भाग्याद्भुतः श्रीजिनचन्द्रसूरिः [सूरि बभूवान् जिनपत्यभिख्यः ।। जिनेश्वरः मूरिरुदारचेताः जिनमवोधो दुरितापनेता ॥२४ सांवेगिकः श्रीजिनचन्द्रसूरिः मूरिजिनादिः कुशलावसानः । पाश्रितः श्रीजिनपअसूरिलब्धेर्निधानं जिनलब्धिसूरिः ॥२५ महोपकारी जिनचन्द्रसूरिजिनोदयः सूरिरुदप्रभाग्यः । प्रशान्तमूर्त्तिजिनराजसूरि युगप्रधाना जिनभद्रसूरयः ॥२६ ततोऽपि च श्रीजिनचन्द्रसूरयः नयोञ्चलाः शासति गच्छमात्मनः।
तेषामधीनं किल कल्पपुस्तकं माणिक्यदेवी कुरुते स्म भक्तितः ॥२७ प्रतिवर्ष महाहर्षान्महोत्सवपुरःसरम् । वाच्यमानं चिरं सद्भिर्नन्दतात् कल्पपुस्तकम् ।।२८
संवत् १५१७ वर्षे श्रीअणहिलपुरपत्तने सा० मल्हमार्यया माणिकदेश्राविकया पुस्तकमिदं लेखितं चिरं नंदतु ॥ छ । कृतिरियं श्रीसिदान्तरुचिमहोपाध्यायशिष्यसाधुसोमगणेरिति भद्रम् ॥ छ । श्रीशुभं भवतु ॥ कल्याणमस्तु ॥ छ । श्रीः ।।
For Private And Personal Use Only