________________
Shri Mahavir Jain Aradhana Kendra
म १० ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સુવર્ણાક્ષરી કલ્પસૂત્રની વિસ્તૃત પ્રશસ્તિ
आर्या भार्या जिणाकस्य सती जासकदेविका । बर्जंगः स्मरसिंहश्च पुत्रद्वयमिदं तयोः ॥ ३ तत्र वजगजः सर्वसमः समधरोऽजनि । सुतः समरसिंहस्य सालिगः श्लाघनीयधीः ॥ जीवादेवीभवो भाति मेघराजः परः पुनः ॥ ४ नोडाभार्या नामळदेवी होळी सुतौ तयोद्वा द्वौ । हांसा - मल्हसंज्ञौ हर्षात्यः सोमदत्तश्च ॥ ५ पुत्रिकापंचकं चासीत् गुरुभक्तिपरायणम् । बीमाई च तथा वेळी सारू बारू भनाईति ।। ६ श्रीवत्स - श्रीमन्तौ साधुसदयवत्स - शत्रुशल्यौ च । इति हंसराज हंसलदेव्योः पुत्रा भुवि ख्याताः ॥ ७ मल्हू भार्या माणिकदेवी जाता अमी अगत्स्याताः । श्रीभर सुरपति-सु(शु) मकर- सहस्रमल्लाःसुते द्वे च ॥ ८ मांजू-कस्तुराईनाम्न्यौ भार्या[S]स्ति सौवरस्य सती । सिरियादेवी पुत्राश्चत्वारः ख्यातनामानः ९ तेषूदयकर्ण - आसकर्ण-श्रीकर्ण - राजमल्लाश्व । छाजी - पूनाईनामतव पुत्र्यौं तथा जाते ॥ १० रत्नादेवी सुरपतिभार्या शुभकरस्य रंगादे | सद्धर्मकर्मनिरता सहस्रमल्लस्य सहसादे ॥ ११ हर्षराजस्य जाया [s]स्ति रजाई धर्मतत्परा । गुरुगच्छसाधुसाध्वीनां भक्तिव्यक्तिमनोहरा ॥१२ बल्हादेवी जाता (जाया) धनपतिसाधोः सुतास्तु चत्वारः । शिवदत्तो नगराजो लषराजो जीवराज इति ॥१३ जह्ने[5]थ नगराजस्य तनयः सज्जनाभिधः । तस्यास्त्युदयसिंहास्यस्तनयो दीप्तिमानति ॥ १४ रत्नाई कुक्षिरत्नानि वघुराजस्य सूनवः 1 सोनपाल - पूनपाल - अमीपालादयोऽद्भुताः ॥ १५ दिल्ली-गुर्जर-मालव-सिंधुषु मरुमंडळे च नृपमानया । मंत्रीपद्मस्य संततिरुदयवती निरुपमा भाति ॥१६
For Private And Personal Use Only
[ २८3]