________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०]
જેસલમેર
[30]
મૂળનાયકનો લેખ१ “संवत् १५१८ वर्षे ज्येष्ट बदि ४.........
મૂળનાયકના ગભારામાં ફરતી પીળા આરસની પ્રતિમાઓ છે તેના ઉપરના લેખો – २ चो० सहसा साजण ३ मं० नइता पुत्र गोधाक० ४ चो० पूजा भार्या हर्षु ।।
નીચેની ભમતીની પીળા પાષાણની મૂર્તિ પરના લેખો – ५ सा० केल्हा पुत्र म [0] नायक ६ श्री संभवनाथ श्रा० रूयडि ७ बाई गंगादे पुण्यार्थे बाई मेघादे
વીશ જિનમાતાના પીળા પાષાણના પટ પર લેખ – ८ (1) सं० १५७६ वर्षे फागुण वदि ९ दिने श्रीऊकेशवंशे परीख्यगोत्रे
ओ० डूंगर (2) मी [जी] पुत्र गांगा भार्या गंगादे पुत्र्या नोडा राजसी। आंधा पौत्र
मालादि परिवार सहितायाः श्राविका (3) गंगादे श्रीचतुर्विशतिजिनादिका पूनार्थ भं० विजयभार्या श्रा०
विनलदे पुत्र भ० जगमाल पौत्र साह (4) भं० सहसमल्लादि परिवार सहिताया श्रा० विजलदेभ्या(व्यां)
पट्टिकाकारिता प्रतिष्टिता । (5) श्रीखरतरगच्छे श्रीजिनहससूरिजि सौभाग्यसूरिभिः ॥ ९ (1) संवत् १५८० वर्षे आषाढ सुदि द्वादसी दिने बुधवारे ख(प०)
(2) डूगरसी प० गागा प० नोडा पुत्र राजसी पुत्र आ(आं)बा
(3) माला श्रा० गंगादेव्या पुण्यार्थ पट्टिकाकारिता। खरतरगच्छ ॥ १० सं १९६४ मिति फागुणवदि २ सं । बा० चांदमल के० प्रा वृधीचंद ११ मं० वस्ताभार्या भोली भगतिः १२ ९ श्रीसुविधिनाथ बिंबं का० सा. हरपालेन १३ श्रीमाली धणा देवराज ।। १४ भै बाहर
ઉપરોક્ત ચોવીસ જિનમાતાના પટની જમણી બાજુના બીજા પટ પર લેખ – १५ (1)॥०॥ संबत् १५७६ वर्षे वैशाख सुदि ३ दिने । श्रीऊकेशवंशे
श्रीभणशालीगोत्रे श्रीचोपडागोत्रे (2) भ० नोडा भा० कपू पुत्र भ० जीवंद पौत्र भ० नगरानादि परिवार
सहितेन । अपरंच श्रीचोपडागोत्रे भ० सीहा (3) भार्या श्रा० मुहलदे पुत्र सं० सुडा सं० वरसिंहादि परिवारसहितेन ।
श्रा० कपू श्रा० सहलदे स । कारित (4) ॥ प्रतिष्टिता श्रीखरतरगच्छे श्रीनिनसमुद्रसरिपट्टे श्रीजिनहंससूरिभिः
सौभाग्यसूरिभि
For Private And Personal Use Only