________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३५२] શ્રી જૈન સત્ય પ્રકાશ
[१५ परिभ्रम्य भीमं भवारण्यमापं, सरस्वत्युपान्तं विभो ते दुरापम् । अपामागमं चामृतं यवरीय-स्ततो मे पदं निर्वृते! दवीयः ॥ ३६ ॥
(त्रिभिर्विशेषकम् ) सुधावर्षिणी वक्षचन्द्रप्रभा ते, सदाभा समाना स्मृता सुप्रभाते । मनोऽमोदयन्मे परं दृग्रचकोर-स्तदा नाप तृप्तिं विषादः सघोरः ॥ ३७ ॥ तबाज्ञामहं मौलिमौलि सयत्नं, परागं पदाम्भोजयोर्भालरत्नम् । गुणोत्कीर्तनं कण्ठभूषामपारं, स्मृति नाथ ! दध्यामुरस्तारहारम् ॥ ३८ ॥ प्रपा शीतला ते कृपा जीवलोके, भमत्तत्समं यत्परं नालुलोके । मनः पापतापाध्वखेदाच्च भग्नं, जगत्त्रातारि त्रात एवाघ लग्नम् ॥ ३९ ॥ स्मृतौ मानसं निर्मलं मन्यमानः, प्रभोदर्शने दर्शने स्वे पुनानः । नतौ भालदुर्वर्णवल्ली लुनानः, स्तुतौ स्यामहं वावदूकाभिधानः ॥ ४० ॥ पुरो दह्यमाना गुरुस्तोमधूप-भ्रमभ्रूममालोक्य रूपैकभूप । तवेन्दीवरश्याममूतहताशः, कलिर्दशनाशं ननाश श्रिताशः ॥ ४१ ॥ . सतीवास्ति रत्नत्रयी रागरोषा-दिभिर्दस्युभिर्मुष्यमाणापदोषा । प्रमत्तस्य मे त्वद्विधेयस्य तारं, पुरः पूत्करोम्येष ते तामवारम् ॥ ४२ ॥ भवेच्छेन्मुखे लोललोलासहस्रं, तथा जीवितं पूर्वकोटीरजस्रम् । स्तवनव्यमध्यैस्तुवे चेदुदारं, ततोऽपीश तृप्तो मुदामस्मि नारम् ॥ ४३ ॥ प्रकृष्टाणवः सन्ति यावन्त एते, त्रिलोकीगता मोघितानगाहेते!। तघांनी प्रणन्नस्मि तत्संख्यवारं, ततोऽपीश तृप्तो मुदामस्मि नारम् ॥ ४४ ॥ एवं देवाधिदेवं प्रतिदिनमपि यो जीरिकापल्लिराज, पार्श्व स्तौति त्रिसन्ध्यं त्रिदशविटपिनं भक्तिभाजामवन्ध्यम् । विश्वा विश्वादभुतास्ता नवनिधिरुचिरा ऋद्धयो सिद्धयः वा, तस्योत्सर्पन्ति पुंसः सपदि जगति या श्रीमहेन्द्रस्तवार्हाः ॥ ४५ ॥ मूल स्तोत्र की पुष्पिका इस प्रकार है--
" इति श्रीप्रभुजीरिकापल्लिस्तोत्रं संपूर्णम् । श्रीअंचलगच्छे वाचक श्री. अमृतगणिभिस्तथा विनेय पं. श्रीविनीतसागरगणिभिः सह लिखितम् । चिरंजीवी लक्ष्मीचन्दपठनकृते । लेखकपाठकयोश्चिरं जीयादिति"।
यह स्तोत्र अपचूरि सहित उपलब्ध हुआ है, किन्तु स्तोत्र अति कठिन नहीं होने से यहां अधचूरियुक्त न देकर केवल मूलमात्र ही दिया है। अपचूरियुक्त इस स्तोत्रकी पुष्पिका इस प्रकार है --- ____ " इति श्रीप्रभुजीरिकापल्लिस्तवावचूरिः समाप्ता । संवत् १७५८ वर्षे श्रीकार्तिक मासे शुक्लपक्षे एकादश्यां गुरुवासरे लिपीचक्रे श्रीजीर्णदुर्गपार्श्ववर्तीय श्रीजोसीपुरामध्ये, श्रीरस्तु।" ।
श्रीराजेन्द्रजैनपुस्तकालयके हस्तलिखित बिंडल नं. ६ में यह प्रति है, जिसके छ पत्र हैं । प्रतिपृष्ठ में १७ पंक्ति अवचूरि सहित और प्रतिपंक्ति में अन्दाजन ५० अक्षर तथा मूल के प्रतिपंक्ति में ३३ या ४४ अक्षर हैं । अत्रचूरी में कपई जगह सन्धि नजर नहीं आती।
For Private And Personal Use Only