________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वीराय नीत्य नमः॥
શ્રી જૈનસત્યપ્રકાશ
-
वर्ष ... ... ... ७०..... ... ... १०]
श्रीमहेन्द्रप्रभमूरिनिर्मितम् श्रीजीरापल्लीपार्श्वस्तोत्रम् अन्वेशक-आचार्य महाराज श्री विजययतीन्द्रमुरिजी
(गतांकसे पूर्ण ) तडित्पातघातस्फुटच्छैलश्रृङ्गा-स्तरतूललीलालुठद्मावभृङ्गाः । अदभ्राभ्रगर्जाहतप्राणिताशाः, स्फुरदुर्दिनासाररुद्धाखिलाशाः ॥ २६ ॥ तबांहोमठाः कामठा बारिवाहाः, न निर्वापयामासुरापूर्णवाहाः । स्त्रचेतोऽभ्रकागारगं ध्यानदीपं, भजन्तं चिदानन्दसौख्यं समीपम् ॥ २७ ॥
(युग्मम्) यदूर्भुफणाः सप्तनागाधिराजः, स्फुरद्रत्नचूडा बभूर्भक्तिभाजः । विजित्येष तान्नारकान दुर्गमारीन्, सदीपा ध्वजा उच्छिता दुर्गमारीन् ।॥ २८ ॥ विधोर्यन्मही यच्च वा चण्डभानाः, मणीनां तु यच्चाविरासीत्कृशानोः । अहो यन्मही ज्योतिषां विश्वभर्तः, स सर्वोऽपि ते ज्ञानतेजोधिवतः ॥ २९ ॥ भवाम्भोनिधौ कर्मणां भीतिभीत-स्तवाज्ञान्तरीयं हि पुण्यादभीतः । कृपालो नृपालोकमार्गाध्वनीनं, ततो मामवानाथमेनं सुदीनम् ॥ ३० ॥ त्वया देव जिग्ये पुरा यस्तपस्वी, स कोऽनङ्गवीरोऽधुना किं तरस्वी । महामोहराज्ञो बलेजायतेन-स्तृणेढि श्रितानाशुगैस्तेन ते नः ॥ ३१ ॥ समाधि निधि हे मनस्त्वं गृहाण, सदुर्गत्यदुःख समस्तं मुषाण ।। अनङ्गादिनागैर्नभोनीलिमाभैः, सदा रक्षके पार्श्वनाथे च माभैः ॥ ३२ ॥ तथास्याम्बुजे यो मनश्चश्चरीकः, पपावाधिवात्याभराकांदिशीकः । कणेहत्य लावण्यपीयूषपूर, स कृष्णोऽप्यतः श्वेतपक्षोऽस्तु दूरम् ॥ ३३ ॥ ज्वलत्क्रोधदावानलं मानगोत्रं, छलाशापिशाचीकुलाकीर्णगोत्रम् । महालोभदुष्पूरगर्ताकरालं, रसोत्तालपश्चेन्द्रियव्यालमालम् ॥ ३४ ॥ महामोहपल्लीशशोकादिभिल्लं, तमस्तल्पसङ्कल्पजल्पाच्छभल्लम् । कलिश्राद्धरामाशिवाघोररावं, रटवादुवाचाददोषाटदावम् ॥ ३५ ॥
For Private And Personal Use Only