SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4-4] श्री साधी तीर्थ सधी ५७ प्रा [१५] 'संवत व्योमरसाष्टेन्दु (१८६०) मिते फालगुन मामके।' एकादश्यां कृष्णपक्षे बीकानेराख्यसत्पुरे :॥१॥ व्याख्यानान् प्राक्तनान् वीक्ष्य निबद्धान् लोकभाषया । व्यलेखी देववाणीतः क्षमाकल्याणपाठकै: ॥२॥ संविग्नवाचनाचार्यपदस्थानां सुधीमतां । श्रीयुक्तामृतधर्माणां शिष्योऽयं वारविदांवरः ॥३॥ આ જ પાક માકરાણુકવએ પર્વકથાસંગ્રહમાં શ્રી. પિશદશમી કથામાં ફલવધિમાં બિરાજમાન શ્રી. પાધનાથજી મંદિર તીર્થનું માહાગ્ય આપ્યું છે. એટલે એ કથામાં એટલે ભાગ અક્ષરસ: નીચે આપું છું – "......एतादृशानि बहूनि श्रीपार्श्वनाथप्रतिमाचमत्काराणी दृश्यन्ते, अद्यायटोत्तरशतप्रमाणानि श्रीपार्श्वनाथस्वरूपाणि भव्यजननमस्कृतानि सकलापदहस्तृणि अन्तरिक्ष विहरन्ति । अत एव सपादलक्षदेशान्तर्गत-श्रीफलवद्धिकाग्रामे बहुद्रव्यव्ययपूर्वको महीयान् समर्चनः अस्मिन्दिवसे श्रीचतुर्विधसंघमिलनेन श्रावकगणेन क्रियते, अस्मिविषये कथानकं लिख्यते । श्रीविक्रमादित्यराज्याद् वेदसप्तरुद्र(११९४)प्रमिते वत्सरे श्रीदेवसूरिनामानः महात्मानो जाताः, ते च श्रीअर्बुदाचलसमीपे टेलीग्रामसीनि लकडीयनामवटवृक्षस्याधोभागे श्रीउद्योतनसूरिभिः प्रशस्तमुहर्तवेलायां सर्वदेवादीन अष्टै शिष्यान शिक्षयित्वा सूरिपदे स्थापितवान, येन च चतुरशीतिवादिनां पतिः कुमुदचन्द्रोऽपि जितः। ते चेमे चतुरशीति वादिनः बंभ अठ्ठनव (११), बुद्धनग अठारह (१८) जित्तीय । सैघ सोल (१६), दह (१०) भट्ट, सत (७) गंधव्य विजितीय । || जित्तदिगम्बर सत्त (७), पुण खत्तिय (४) चार,दु (२) झोई, । ईक (१) धीवर,इक (१) भिल्ल,अरु इक (१) भोई ॥२॥ इत्येषां योगेन चतुरशीति भवन्ति। अथैकदा श्रीदेवसूरयश्चातुर्मासतपश्चर्यार्थ श्रीमेडतानानि नगरे स्थिताः । तत्रस्थाः श्रावकास्सर्वे वक्ष्यमाणविधिना धर्ममाचरन्तस्तिष्ठन्ति स्म तश्च व्याख्यानश्रवणं जिनौकसि गतिनित्यं गुरोर्वन्दनम् । प्रत्याख्यानविधानमागमगिरां चित्ते चिरं स्थापनम् ॥ कल्याणोदितमात्मशक्तितपसा संवत्सरारा धनम् । श्रद्धाजन्मफलं सदेति जगृहुः श्रीसरिपादान्तिके ॥ एवं चातुर्मासमतिबाह्य ते महात्मानः फलवद्धिपुरे मास कल्पकरणाय गताः । तत्र चैको निःस्थः पारसनामा धावकः प्रतिदिनं धर्म मेवाचरन तिष्ठति, परं तस्मिन्सर्व एव श्रावकगुणा आसन x x x१ । अर्थकदा स पारसश्रावका बहिमि गतस्तत्रैक पाषाणमम्लानपुष्पमण्डितं तत्रयां भूमिं च सचिक्कणां विलोक्य चकितमनाः स्वग्रहमागत्य चिन्तयति ૧ અહિં ચાર થકમાં બાવકના ગુણનું વર્ણન આપ્યું છે તે અહીં અપ્રસ્તુત હોવાથી નથી આપ્યું. For Private And Personal Use Only
SR No.521569
Book TitleJain_Satyaprakash 1941 04 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1941
Total Pages54
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy