________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
लोद्वापार्श्वनाथाष्टकम् कर्ता-मुनिराज श्री भद्रंकरविजयजी
[ मन्दाक्रान्तावृत्तम् ] प्रोद्यत्तेजःफणगणयुजा भोगिना लाञ्छितो यो विश्वे जैत्राशुगसुमशरं मुग्धमारं जिगाय । अष्टैश्वर्यः सुगणमहितोऽत्यन्तभूतिर्महेशः साक्षात्पावः शिव इव विभुः शोभते लोद्रवाख्यः ॥ १ ॥ येषामेषा चरणयुगली कल्पवल्ली प्रसन्ना पुण्यैर्लभ्या सकलसुमनोवाञ्छितार्थप्रदात्री। शश्वद्वन्द्या सुरनरवरैः प्राणिदारिद्यहत्री। ते पाचशाः झटिति भविनां कामना पूर यन्तु ॥ २ ॥ श्यामच्छायो जलशय इव श्लीलपद्माप्रियो यः चश्चन्नव्याञ्जनरुचिपदं भीष्मकालप्रणाशी । नष्टारिष्टत्रिभुवनतले मोहनीयाकृतिः सः कुर्यात्पावों भविककुशलं लोद्रवाख्यो जिनेन्द्रः विश्वव्यापी सुरपथ इवानन्तनित्यस्वभावो रूपाच्छ्रन्यो स्फुरति महिमा यस्य पार्श्वेशितुश्च । भास्वद्भाभासुरसुरसुरी गीतकीर्तिः सुमूर्तिः पुष्यात्पाश्वो लसितविभवः शर्म नृणां स नित्यम् निर्यत्साम्यामृतरसझरे पद्मजैत्रे सुनेत्रे मुक्तायुक्ता सुमणिजटिला कण्ठदेशे च माला। भ्राजद्भाले सुभगतिलकं व्योम्नि मार्तण्डतुल्यं पार्श्वेशानां दिशतु सुहृदां शर्ममालां त्रयीयम् कासश्वासज्वरकफकिणाद्या गदा दुःखसाध्या नामस्मृत्या गजभुजगभीर्यान्ति नाशं च यस्य । लक्ष्मीविधे भविनि भवतच्छिन्नदारिद्यजाडये सः पार्वेशो रचयतु यशो भक्तिभृद्भक्तकानाम् दृष्टश्चिन्तामणिरिव मनोहर्षसंपत्तिकारी सन्ध्यातो यो दुरितशमको भव्यवयः प्रमोदात् । मुक्तिस्वर्गाद्यसमपददः पूजितः पूर्णभक्त्या पायात्पातात्सुकृतसुकृतां पाश्वनाथो जिनेन्द्रः ॥ ७ ॥ कर्मारातिव्रजगजघटाघट्टने केसरीशो रागद्वेषान्तरविषमरुग्ध्वंसधन्वन्तरीशः ।
For Private And Personal Use Only