________________
Shri Mahavir Jain Aradhana Kendra
अ३ १२]
કુસુમલતા ' છંદનું ભક્ષણ
6
www.kobatirth.org
અજિતશાંતિસ્તવ
भरनभन गणलहुगुरु, सव्वपपसु तहा जई इसमे || सन्तक्खरजमियं, छंदं खिज्झियनामतं ॥१॥
Acharya Shri Kailassagarsuri Gyanmandir
विसमे कलाण छक्कं, समेसु अडगं निरंतरं न हुतं । अंते गणो यगणो कुसुमलया नामछंदम्मि ॥१॥
[ विषमयोः कलानां षट्कं समयोरष्टकं न चैतन्निरन्तरम् ।
अन्ये रगणयगणौ कुसुमलतानाम्नि च्छन्दसि ||१|| ] વિષમ પાદમાં છ કળા અને સમ પાદમાં આઠ કળા પ્રથમ હોય, અને અંતમાં २गए तथा भगए। होय, ते सुभलता नामनो छ उपाय है. [गा० १५] ‘ભુજ’ગપરિરિગિત' છંદનું લક્ષણ
तगणो टगणो लहुगुरु, पगणो टगणो य दुलडुगुरु दुइए || एवं चियपच्छ, भुयंगपरिरिंगियं छंद ॥ १ ॥
[ तगणष्टगणो लघुर्गुरुः पगणष्टगणश्च लघुकिगुरुर्द्वितीये ॥ एमेवव पश्चार्ध भुजंगपरिरिंगितं छन्दः ॥ १ ॥ ]
તગણુ, ટગણુ, લઘુ અને ગુરુ પ્રથમ પાદમાં હાય, દ્રિતીય પાદમાં પગણુ, ઢંગણુ લ, અને એક ગુરુ હોય, એ જ પ્રમાણે ઉત્તરાર્ધમાં (તૃતીય-ચતુર્થ પાદમાં) હોય, તે अपरिरिंगित नामनो छह उपाय छे. [गा. १६]
ખિધતક' છંદનું લક્ષણ
[ ४५८ ]
[ भरनभना लघुर्गुरुश्च सर्वपदेषु तथा यतिर्दशमे ( दशमेऽक्षरे विश्रामः ) ॥ सर्वपादेष्यन्त्याक्षरयमकितं तत् खिद्यतकनामच्छन्दः ॥ १ ॥ ]
लगाएगु, गगु, नगरा, लगा, नगरा, अघु ने गुरु या प्रमाणे न्यारे पाहां होय, તેમજ દામાક્ષરે વિશ્રામ હાય, ચારે પાદના અતાક્ષર યમકવાળા હોય, તે ખિદ્યત नामनो छ उवाय हे. ( गा० १७ )
‘લક્ષિતક' છંદનું લક્ષણ
टगणचउक्कं लहुगुरु, पायतिय तगण टगणदुगं ॥
लहुगुरु तुरिए जाणह, ललिययं नाम च छंदम्मि ||१ [ चतुष्कं लघुर्गुरुश्च पादत्रिके टतटद्विकम् ॥
लघुगुरुस्तुयें जानीहि ललितकनाम च च्छन्दः ॥ १ ॥ ]
ચાર ટગણ, લઘુ અને ગુરુ, એમ ત્રણે પાદમાં समान यावे, भने गणु, तगणु, टगाणु में, लघु खने गुरु, खेभ यतुर्थ पाहमा यावे, या दलित छह समन्नव।. [गा.१९] ‘કિસલયમાલા’ છંદનુ' લક્ષણ
टप्पणगं जलहुगुरु, पत्तेयं सत्तवीसमत्ताओ ॥ किसलयमाला छंद जाणह छंदमणुविहं 11811
[ टपञ्चकं जगणी लघुर्गुरुश्च प्रत्येकं सप्तविंशतिमात्राः ॥
For Private And Personal Use Only
किसलयमाला नामच्छन्दस्युद्दिष्टं छन्दः ॥१॥ ]
પાંચ ટગણ, જગણુ, લઘુ અને ગુરુ, એમ પ્રત્યેક પાદમાં આવે અને માત્રા સત્તાવીશ होय, या प्रमाणे सिसयभाषा छहने विषे छह उद्देश नावे ( गा० १९)