SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४०८] શ્રી જૈન સત્ય પ્રકાશ [५५५ પ-માનસાર શિલ્પગ્રંથ માનસર તે વિક્રમપૂર્વને, ૭૦ અધ્યાયમાં વહેંચાયેલું, મહાન ભારતીય શિલ્પગ્રંથ છે, જેનું પ્રકાશન પ્રયાગ વિશ્વવિદ્યાલયના ડીન પ્રાચીન વિભાગના અધ્યક્ષ અને સંસ્કૃતના प्रधान अध्याय श्रीयुत प्रसन्नयभार साया (M. A. सत्ता, Ph; .D. सन D. Let, 3 I. E. S.) महाध्ये . स. १८२४ मा २१ तमा અધ્યાય ૧થી૩ ૦ તલ વિધાન, અ૦ ૪૮ કલ્પવૃક્ષ, અ. પંપ જૈન લક્ષણ. આ પ૬ બૌદ્ધ લક્ષણ. અ. ૪ પ્રતિમાવિધાન એમ ભિન્ન ભિન્ન વસ્તુઓ દર્શાવી છે. જેમાંનું 'જનપ્રતિમાના પરિકરનું વર્ણને અપરાજિત ગ્રન્થને મળતું આવે છે. જેના કેટલાય લેકે નીચે મુજબ છે. स्थावर जंगमं चैव लक्षणं वक्ष्यतेऽधुना । विभुज च द्विनेत्रं च मुण्डतारं च शीर्षकम् ऋजुस्थानकसंयुक्तं तथा चासनमेव च । समाइनिऋजु(ज्वा)कारं" स्याल्लम्बहस्तवयं तथा आसनं च द्विपादौ च पद्मासनं तु संयुतम् । ऋजुकं च ऋजो(जु)भावं योगं तत्परमान्त(त्म)कम् ॥ ३८ ॥ सव्यापसव्यहस्तं च मूलो/र्ध्वमुख करौ । स्थानकं चासनं वापि सिंहासनोपरि न्यसेत् अ(उ)परे तु नियुहं कुर्यात्मकर तोरणं [भवेत् ] । तदृवं कल्पवृक्षरक्षः)स्यात् सह(ग)जेन्द्रस्वरैः (परैः)सह ॥ ४० ॥ नारदादि(दीन ऋषीन् देवान देवाङ्गनाभिः सह सेवितान् । . यक्षविद्याधरायैश्च चक्रमन्यत्र भूपतिम् (तीन) ॥४१॥ न(ना)गेन्द्रादि(दीन) च दिग्पालान् यक्षश्च सह सेविताम् । . यक्षयक्षेश्वरौ पावै चामरोद्धृतसेवितान चतुत्रि(त्र)यान्तरि(री)ले तु तस्याधो जिनदेवतान् ।। स्फटिकश्वेतरक्तं च पीतश्यामनिर्भ तथा सिद्धादिश्च सुगन्धश्च ज(जि)नं चाह(ई) तु पावकम् । पतत्पंचपरमेष्टी(वर्ण) पञ्चवेरं यथाक्रमम् उत्तम(म)दशतालेन देवाङ्गैः सह मानयेत् । चतुर्विशति तीर्थानां(न) दशतालेन कारयेत निराभरणसर्वाङ्ग निर्वस्त्राई मनोहरम् । समर्व वक्षः स्थले हेम--- वर्ण श्रीवत्सलाश्चनम् ॥ ४६ ।। द्वारे चण्डं महाचण्डं कुर्यात्सव्यापसव्यके । पर्व तु जिनमित्युक्तं शेषमागमतो(त उक्तवत् ॥४७॥ इति मानसारे वास्तुशास्त्रे जैनलक्षणविधानं नाम पञ्चपञ्चाशदध्यायः ॥ ॥ ४३ For Private And Personal Use Only
SR No.521559
Book TitleJain Satyaprakash 1940 07 SrNo 60
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1940
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy