SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ११] પ્રતિમાલેખે [५ ] (२३) सं० १५६६ वर्षे माघवदि ५ गुरौ लघुशाखायां सा० विरम भा० कली पुत्र सा० आसा भार्या कुअरी नाम्न्या मुनिसुव्रतर्विवं कारितं स्वश्रेयसे प्र० तपागच्छे देमविमलमूरिभिः ॥ नलकछे ।। (२४) संवत १५७६ वर्ष वैशा० सु० ६ सोमे पं. अभयसागरगणिपुण्याय शिष्य पंडित अभयमंदिरगणि अभ्यरत्नमुनियुताभ्यां श्रीशान्तिनाथर्षि कारितं प्रतिष्ठितं बहत्तपापक्षे श्रीसौभाग्यसूरिभिः ॥ (२५) संवत् १५८० वैषाख शुदि ५ शुक्रे श्री श्रीमालज्ञातीय श्रे० गोरा भा० प्रेमी सुतेन श्रे० वीकाकेन भा० वईजलदे पुत्र भोजा प्रमुख कुटुम्बयुतेन श्री चन्द्रप्रभस्वामिबिंबं कारित प्र० पिप्पलगच्छे श्रीधर्मविमलसूरिभिः ॥ (२६) संवत् १६०१ वर्ष श्रीमाली वृद्धशाखायां दो० भाणाभार्या गदू पुत्र दोनाकर ठाकर नाकर भार्या रजई नाकरकन स्वमातृपितृ पुण्यार्थ श्रीश्रेयांस. नार्थाबबं कारापितं प्रतिष्ट (ष्ठि) तं वीरसिद्धीय पूर्णिमापक्षे श्रीगुणकारित (?) तत्पट्टे श्रीउदयसुंदरसूरि तत्पट्टे ज्ञानसागरसूरिभिः प्रतिष्ठितं श्रीधोरसिद्धीयग्रामवास्तव्यः ॥ (२७) संवत् १६१५ वर्षे पोस (ष) वदि ६ शुक्रे श्रीगंधार वास्तव्यः प्राग्वादशातीय तेजपाल भा० लाडक सुत दो01 श्रीकर्ण भार्या सींगारदे सुत देवराज नाम्ना श्रीविमलनावित्रं कारापितं तपागच्छे श्रीविजयदानसरिभिः प्रतिष्ठितं स्वश्रेयोर्थ ॥ (२८) संवत् १६९७ वष फा. शु. गगे श्रीयत्तनवास्तव्यः वृद्धप्राग्याशा. बीग्जीता कनकासुत सा देवचंद नाम्ना श्रीशंभवनाथबिंबं का. प्रतिस्था (ठा)पितं स्वप्रतिष्ठायां प्र. व पातसाहि श्रीयाहांगोर (जहांगीर) प्रदत्त महातण(पा)बिरुदधारक त० श्रीबिजयदेवसूरिभिः, श्रीविद्यापुरे दक्षिणदेशे। (२९) संवत् १७०२ वर्षे श्रीफागुणसुदि २ रवौ श्रीदेवगीरी (दौलताबाद) वास्तव्यः ऊकेशज्ञातीय सं० भाइजी भार्या श्रीगडतादे नाम्न्या स्वकुटुम्बश्रेयसे स्वकारितप्रतिष्ठितां ॥ मुनिसुव्रतस्वामिवि. का. प्र. तपागच्छाधिराज विजयसेनमूरिपट्टालंकार भ. श्रीविजयदेवमूरिभिः महातीर्थ श्रीअन्तरिक्षपार्श्वनाथप्रतिमा श्रीसिरपुरे। (३०) सं. १८१० वैशाख शुदि १२ विजयनंदमूरिगच्छे शाह भदे दशा ......बिंब कारितं प्रतिष्टितं खरतरगच्छे जिनलाभमूरि। (આ લેખ ધાતુની મૂર્તિ પર લખેલો છે.) (३१) संवत १८२७ वैषाख शुद १२ शुक्रे जैठीबाई, सुविधिनाथविर्व का. प्रति. खरतरगच्छे भ.श्रीजिनलाभसूरिभिः । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.521548
Book TitleJain Satyaprakash 1939 07 SrNo 48
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1939
Total Pages40
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size723 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy