________________
[८]
શ્રી જૈન સત્ય પ્રકાશ
[ ४
श्रेष्ठि हीरा भार्या श्रीराजीनाम्न्या स्वमातृ कामलदे श्रेयोर्थ श्रीसुमतिनाथfar कारितं प्रति० तपा श्री सा[सो मसुंदरवरिशिष्य श्रीरत्नशेखरसूरिभिः॥
(१५) संवत् १५१८ वर्षे वैषाखशुदि ३ शनौ श्रीमालज्ञातीय श्रे० गांगा भा० शाणी सु० पितृवन भा० मचकू सु० सछलेन श्रीसुविधिनाथ विंबं कारितं पूर्णिमापक्षीय श्रीसाघुरत्नसूरिपट्टे श्री साधुसुंदरखरिणामुपदेशेन प्रतिष्ठितं विधिना जहना वास्तव्यः ।
(१६) संवत् ९५२८ वर्षे आषाढशुदि ५ रवौ प्राग्वाज्ञा० श्रे० झीणा भार्या जीवणि पु० श्रे पचा भार्या धारु पुत्र माणिक सहितेन श्रीधमनाथबिंबं कारितं अंचलगच्छे प्रतिष्ठि० श्रीजय केसरसूरिभिः ॥
(१७) संवत् १५२९ वर्षे ज्येष्ठ यदि ७ बुधे भावसार गोसल भा० तेजू तयो (:) सत्पुत्र मंदिरेण भार्या सानी पुत्र कान्हा, हरपाल, केसवसहितेन स्वकुटुंबश्रेयोर्थ श्रीसीतलनाथचतुर्विंशतिपट्टः कारापितं श्रीवृद्धतपापक्षे ॥
(१८) संवत् १५३४ वर्षे वैषाख शुदि ३ गुरु उपमन्यगोत्र प्रा०वृहत्सजने मं. हीरा भा०तिलू पुत्र कीताकेन भा०तादृ श्रेयसे पु० अमराजी वासुहासिणि प्र० ॐ० युतेन स्वमातृश्रेयोर्थ श्रीवासुपूज्य बिंबं का० प्र० तपा श्रीसोमसुंदरस्ररि प्रा० प्र० वि० श्रीलक्ष्मीसागरसूरिभिः डाभिलाय |
(१९) सं० १५४७ वर्षे माघसुदि १३ र श्री श्रीमाली ज्ञा० प्र० माल भा० पूरी सु० हांसाकेन भा० रूपाई भ्रातृ प० भाभू भा० कबाई सुत पूंजादि कुटुम्बयुतेन श्रीकुंथुनाथबिंबं का० प्र० तपापक्षि श्री लक्ष्मीसागरसूरिपट्टे श्री सुमतिसाधुरिभिः ॥
(२०) संवत् १५६० वर्षे माघ सुदि १३ सोमे श्री श्रीषाशे सा० जगडू भार्या सान्तु सुत सा० लटकण भार्या लीलादे श्रीअंचलगच्छे सिद्धान्तसागरसूरीणामुपदेशन श्रीसंभवनाथविवं कारितं प्रतिष्ठितं श्रीसंघेन स्तंभतीर्थ (खंभातमां) ।
(२१) सं० १५६३ वर्षे वैषाख शुदि ३ दिने श्रीमालज्ञातीय भांडीयागोत्री सा० अजीता पुत्र सा० लाखा भा० आढी शुभाषिकया श्रीचंद्रप्रभबिंबं कारितं स्वपुण्यार्थ प्रतिष्ठितं खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालंकार श्रीजिनहंससूरिभिः कल्याणं भूयात् महासुदि १५ दिने ||
(२२) सं० १५६५ वर्षे विषाख शुदि ९ बुधे श्री श्रीमालज्ञातीय श्रे० चोटा भा० वीरी सुत श्रे० लखमण श्रे० नाथा श्रे० लाजण श्रे० पासड जगड़ लखमण भा० लखमादे सुत जागाकेन भा० अधकु सुत ठाकर प्रमुख कुटुम्बयुतेन आत्मश्रेयसे श्रीधर्मनाथयुतश्चतुर्विंशतिपट्टः श्रीपूर्णिमापक्षे श्री पुण्यरत्नaftपट्टे भ० सुमतिरत्नसूरीणामुपदेशेन कारितं प्रतिष्ठितं विधिना श्री मंडपर्गे (मांडवगढ मालवा ) |
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org