SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ [ ५२९ ] શ્રી જૈન સત્ય પ્રકાશ ॥ ईलादुर्गस्तवनम् ॥ कर्ता - मुनिराज श्री भद्रंकरविजयजी महाराज ( क्रमांक ४४ थी पूर्ण ) [ इलादुर्गचेत्यैतिह्यपरिचयः ] Jain Education International केशरीयेन्द्रकाष्ठायां प्रतीच्यां तारणाचलः । टीटो दक्षिणायां च मुहरीपार्श्वनाथकः ॥ १० ॥ कुम्भारीयोत्तरायां वै तीर्था इयद्धरस्यते । चतुर्दिक्षु प्रशोभन्ते चैलोऽधिशोभतेऽन्तरे ॥ ११ ॥ [ युग्मम् ] अशोकसिंहासन पुष्करार्कों यो मौर्यवंशाचलकूटभूतः । पकात पत्रीकृतभूमिराज्यः प्रासीत्क्षितौ संप्रतिराट् सुजैनः ॥ १२ ॥ सपादकोटिबिम्बं वै चैत्यं सपादलक्षकम् | आर्यसुहस्तिभक्तेन येनाकारि सुभावतः ॥ १३ ॥ तेनोपतिचक्रचुम्बितपदा कारुण्यपाथोधिना । धात्री मण्डितरम्य चैत्यततिना श्रेयांनिधिस्वामिना । प्रोदधे जिनसद्मसम्प्रतिनृपेणैलं पुरा यज्जरत् । तचैत्याधिपतिस्तनोतु सुयशो वः शान्तिनाथप्रभुः ॥ १४ ॥ [ त्रिभिर्विशेषकम् ] कालव्यत्ययतः प्रजीर्णमभचैत्यं पुनर्य महत् । श्रेष्ठी दीनधमप्रदाननिपुणः श्रीवत्सराजाभिधः । ऊकेशाभिधवंश मौक्तिकसमो धर्मक्रियाकर्मठः । तत्काम्यं पुनरुद्धार सुमना पेलं महीक्षिन्निभः ॥ १५ ॥ चातुर्विधविशारद मुनिमणिर्मेधाविनामग्रणी - नाशास्त्र विधानधातृसदृशः प्रौढप्रभावाङ्कितः । सर्वज्ञो भयदेऽपिदुःखदकलौ दिव्यप्रभाभास्वरः, प्रोश्वस्वच्छचरित्रपालनतया सर्वैः सदा सेवितः ॥ १६ ॥ नृत्य द्विष्ट परङ्गकीर्तिगणिको जैनागमज्ञाग्रगो भुव्यासीद्गुणमाल्यराजिततनुर्या हेमचन्द्रः प्रभुः । तत्पादाम्बुजचञ्चरीकसदृशः श्राद्धः पुनः प्राकरोत् धर्मी श्रीलकुमारपालनृपराडैलस्य चैत्योभ्धृतिम् ॥ १७ ॥ आचार्येश्वर सोमसुन्दरविभोः सदेशनापानकृत् सभ्यश्रेष्ठलभा किरीटसुमणिर्गोविन्दनामा धनी । ऊकेशाभिघवंशवासर मणिः खानिर्गुणानां पुनः चैत्यध्वारमचीकरत्प्रसुमना पेलस्य शैलस्य वै ॥ १८ ॥ [ समाप्त ] For Private & Personal Use Only [ १४ www.jainelibrary.org
SR No.521546
Book TitleJain Satyaprakash 1939 05 SrNo 46 47
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1939
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size816 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy