________________
[५५८]
श्रीन सत्य #श
कस्माद विधाता जनिमाससाद ? प्रेमातिमा क्ष दधाति लक्ष्मीः ? । परस्परं युद्धकरौ रुषा को ? का सुव्रतेनाजनि विश्ववन्धा ? ॥ २१ ॥
(२० पद्मादेवी) की मनोवृत्तिरघस्य हेतुः ? शीतार्दिताः कं स्पृहयन्ति लोकाः ? । आजोषित किं सुखकारि पुंसां ? किं श्रीनमेरङ्गतडागसङ्गि ? ॥ २२ ।।
(२१ असितारविन्दम् ) कीदृग् अनो लम्धधनोत्करः स्यात् ? पुष्पन्धयः कीदृशमञ्जखण्डम् १ । कः काम्यते शूरजनेन युद्धे ? श्रीनेमिनाऽकारि च कोर्चनीयः ? ॥ २३ ॥
(२२ समुद्रविजयः) सख्युः सखा कं निदधाति कण्ठे ? स्पृशान्ति कां नैव सुराः पदाजैः?। रूपं च कि पुंसि किमासियोगे ध्यातो नृणां विघ्नहरो जिनः कः? ॥ २४ ॥
(२३ भुजङ्गाङ्कः) घर्षन्ति कस्यां सलिलानि मेघाः ? का वाञ्छ्यते सर्वजनैः सहर्षेः ? । अवाप रत्नानि महोदधेः क । ? सिद्धार्थवंशे मुकुटोपमः कः ? ॥ २५ ॥
(२४ महावीरः) शैवश्रीवररत्नशेखरतुलामालम्बमानाः स्तुता
इत्थं तीर्थकृतः कृतत्रिजगदानन्दाश्चतुर्विशतिः। मा निर्मितऋद्धिवृद्धिकुशलश्रीशान्तिचूलामणी
तुल्यं नाकिनृणां शिरस्सु ददतु स्वं शासनं भासनम् ॥ २६ ॥ का जीवितादप्यधिका जनानां करोति कः पञ्चगतीश्चतुष्पात् ? । को विष्णुनालौ विदधाति बासं सृजन्तु शं श्रीऋषभादयः के ? ॥२७ ।।
(१ सार्वाः) करोति वृक्षोपरि को निवास ? कः स्थाप्यते धमिजनैः सुपात्रे ? ।। धातोः कुतो जङ्गमशब्दसिद्धियायते कः कलिकालरात्रौ १ ॥ २८ ॥
(२ वीरागमः) शम्भु पुरः का नटयाम्बभूव ? कीदक् कदम्ब दितपादपानाम् ? । भुसावहा भक्तजनस्य कानि ? श्रीभारती रातु सतां शिवानि ॥ २९ ॥
(३ शिवानि) २०. पद्मात्-कमलात् । ए-विष्णौ। अवी-मेषौ । २१. असिता-अबद्धा। रविम्-सूर्यम् । दं-कलत्रम् । २२ समुत् (द) सहर्षम् । रवोऽस्यास्तीति रवि । विजयः। २३. भुजम् । गां-पृथ्वीम् । कः । २४. महिः-पृथ्वी, ईकारान्तोऽप्ययं पुल्लिङ्गे, तस्य सप्तम्येकवचनं महौ। ई:-लक्ष्मीः । अः-विष्णुः ।।
१ सा-लक्ष्मीः । अर्वा-तुरङ्गमः गतोः पञ्च धाराख्याः करोति। आ:स्वयम्भूः । २ वि-पक्षी । रा:-द्रव्यम् । गमः गम् धातोः । ३ शिवा-पार्वती। दितपादपानां-छिन्नवृक्षाणाम् । कदम्बं-समूहम् । वानि-बानि-शुष्कफलानि सम्त्यस्य पानि । श्रृंखला-जातिः ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only