SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ શ્રી જન સત્ય પ્રકાશ को धक्ति शब्दो पद निश्चयं भो!? अवाप्यते कुत्र यशो भटेन । क इष्यते सर्वजनैनिकाम ? चकार कः स्वां जननी सवित्रीम् ? ॥ ३ ॥ (२ वैजयेयः) धातुः सुधीभिः पचतेर्मतः कः ? सर्वेऽङ्गिनः किं स्पृहयन्ति नित्यम् । श्रीनन्दनं कः कुरुते स्म भस्म? को धान्यवृद्धि विक्षधेऽवतीर्णः ? ॥४॥ (३ श्रीशम्भवः) करोति भूषां गृहर्मिणां का ? के वैष्णवाः स्वे हृदये दधन्ते । को लीलया विश्वजनस्य जेता? सुपर्वभिः को महितश्च नेता? ॥ ५ ॥ (४ सांवरिः) का केशवस्तोषयति प्रकामं ? मुक्ताकलापं क दधाति कान्ता ? | किं धातुषु स्थीकुरुते गुरुत्वं ध्यानाजिनः कः शिवकृद् बुधानाम् ? ॥ ६ ॥ (५ माङ्गन्लेयः) किं नाम पूजार्थमिहाभिधानं ? नोल्लघते कां क्षुभितोऽपि वाद्धिः । को राज्यलक्ष्मी समलकरोति ? कः स्याजिनः संमृतिसिन्धुसेतुः? ॥ ७॥ (६ सुसीमाङ्गजः) बदन्ति दानापसरे विजाः किं ? सम्बोध्यते देव! कथं वचस्ते ? । सन्तोष्यते प्रावृषि काम्बुदेन ? त्वं कीदृशो राजसि हे सुपार्श्व ? ॥ ८ ॥ (७ स्वस्तिकलक्ष्मा) किं वेगवस् कस्य वधश्च धातो? देशो न कीदृग द्विषतां विजेयः। कनान्धकारं हरति क्षितौ कः? पुण्यस्त्वया कोऽभवदष्टमोऽर्हन् ॥ ९ ॥ (८ महसेनः) का कामाशने गृहिणः क्व लुब्धाः कस्मिन् सति स्थात् कुलवृद्धिः ? रूप तदः किं पद हा विभक्तौ ? चके जगद्धर्षमयं च केन? ॥ १० ॥ (९ रामासुतेन) धर्मो बुधः किंचिदुपार्जनीयः ? किं रूपमाबन्त तदवसौ स्यात् ? । विन्दुव्रज कः कुरुते गणेयं १ कः कर्मतापं हरति श्रितानाम् ॥ ११ ॥ (१० श्रीवत्साङ्कः) २. वै-निश्चये। जये। अयः-भाग्यम् । ३. श्रींग पाके । शम्-सुखम् । भवा-ईश्वरः। ४. सा-लक्ष्मीः । अम्-विष्णुम् । उः-ईश्वरस्तस्य अरिः धरिः-कामः । ५. मां लक्ष्मोम् । गले। अयः- लोहम् । ६. सु-पूजायाम् । अव्ययम्। सीमां-मर्यादाम् । गजः-हस्ती। ७. स्वति । हे कल! कलं-मधुरम् । श्मा-पृथ्वी। ८. मनः । हन् धातोः सह इना-स्वामिना वर्तते सेनः । महसातेजसा । इनः-सूर्य । ९. रामा-खी। मासु-लक्ष्मीषु । सुते-पुत्रे । तेन । १०. श्रीवत्-लक्ष्मोषत् । सा। अङ्कः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521546
Book TitleJain Satyaprakash 1939 05 SrNo 46 47
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1939
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size816 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy