SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Jain Education International [ २४८ ] શ્રી જૈન સત્ય પ્રકાશ [ वर्ष ४ ૬. શ્રી કલ્પસૂવિજયજી મહારજ વાર કરી મા પધાયાં અને ત્યાં પ્રતિષ્ઠા કરાવી. અને જંગારજી આદિ પાડવી વિચાર કરી સિગ સિડી થઇ ગુજરાત પર્યા. માશ આ લખારને નિમ્ન પ્રમાણેના સબલ 21 કેટ : प्रामाखपिताखान्यधिपति सामान्तवोऽजनि श्रीमालान्वयभारमल्लतनय : श्री इन्द्रराजस्तदा । आह्वातुं सुगुरुन स्वकीय सचिवास्तेनाथ संप्रेषिता : प्रासादे निजकारिते भगवतां मूर्तिप्रतिष्ठाकृते ॥ २६९ ॥ ( . मि.) 1. टीका - तदा तस्मिन् पींघाढिपुरपादावधारणप्रस्तावे श्रिया युक्त इतिमामा परिवर्तते। किंभूत श्रीमाड इत्यन्ययो वंशो यस्य तादृशो यो भारमलुस्तस्य तनय पुत्रः पुनः किन्त ? प्रमाण पंचशतिसंनिवेशानां तथा अभ्वानां तुरंगमाणां तथा द्विपानां हस्तिनां तथा ताम्राणां खानेराकरस्वाधिपतिः स्वामी किंवत् सामन्तवत् यथा सामन्त सीमापालपालः कतिचिद् ग्रामपुराधिपति सामान्यनूप स्वात् ... अथ प्रभोर्मरुदेशे समागमनानन्तरं तेनेन्द्रराजेन सुगुरु हीरविजयप्रामान्यपिखान्यधिति : सूरीन् आह्वानुं स्वविराटनगरे आकारयितुं स्वकीयसचीवा नीजप्रधानपुरुषाः संप्रेषिता: प्रस्थापिता । किमर्थम निजेनात्मना कारिले निर्माषितेानादे बिहारे भगवतां तीर्थकृतां मूर्तिप्रतिष्ठाकृते प्रतिष्ठापवितुम् ... अथ विज्ञप्तेरनन्तरं सूरीश्वर : अभ्यर्णग समीपस्थापिनं श्रीहर्षाङ्गजवाचकं श्रिया वाचकलक्ष्म्या युक्तं हर्षा इति वणिज : अङ्गजं नन्दनं कल्याणविजयनामानं वाचकेष्ववनि मणिमुपाध्याराजे प्रेषित तत्र प्रस्थापयति स्म उत्प्रेक्षते अपरामन्यां स्पीय मात्मीयां मृतिं किंतनृमिव स्वप्रतिमामिव । किं कृत्वा । स्वामात्यीय शकिं शरीरासामर्थ्य ज्ञात्वाऽवधायें । किं कर्तुम् । इत: पपाढिपुरात् मेवातमंडलस्थबिराटनगरे तु प्रयातुम् ततः प्रेषणानन्तरं सोऽपि वाचकेोऽपि सपदि शीघ्रमविच्छिन्नप्रयाणै: क्रमाद् ग्रामानुग्रामविहारपरिपाटयापुरं विराटनगरं प्राप्य, साथ प्तैर्निर्मितैरसाधारण: तस्य तेन च महामहै : प्रतिष्ठां विरचयांचके कृतवान् ॥ 1 ( द्वीर सौभाग्य-स-१४ - स्वोपज्ञ टीडा) महार विद्यमान ता. શ્રી જગદ્ગુરૂજી સાથે આ ચન્ધકારીના લખતા ગુજમ કૈટના મારે વૈરામાં પ્રતિષ્ઠા કરાવવા પોતાના ધંધાને વિનંતી કરવા મૂરિજી મહારાજ पा સૂરીછ મહારાજ પુનઃવરાટ જવામાં भोपा ગુજરાતની તાકીદ દેવથી પાજના ચારનને પ્રતિષ્ઠા કરવા માકો છે. પરંતુ बुता, દેવાથી અને For Private & Personal Use Only www.jainelibrary.org.
SR No.521539
Book TitleJain Satyaprakash 1938 10 SrNo 39
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1938
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size837 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy