________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४०]
શ્રી જન સત્ય પ્રકાશ
[१५
सरिस्स दंडगो अकम्हा तडतडित्ति सह काऊण दुहा खंडो संजाओ। तओ सूरिणा भणियं, भो सीसा एस सद्दो कओ संजाओ? अवलोइऊण सीसेहिं कहियं सामि, तुम्ह हत्थदंडओ दुहा संजाओ । तओ चिंतियं आयरिएण मम पच्छा दो गच्छा होहंति, तओ सयमेव नियहत्थे गच्छं करिस्सामि । इत्थेव पच्छावे सिरिमालसंघेहिं मिलिऊण चिंतियं, इत्थ देसे कोइ गुरु नागच्छइ, पयलह गुरुसपासे गुरुं आणेमो। मिलिऊण सयलसंघो गुरुसमीवं गओ, वंदिऊण आयरियं विन्नत्तं सयलसंघेहिं भो सामि, अम्हदेसे कोवि गुरु नागच्छइ, तओ अम्हे किं करेमो ? गुरु विना सामग्गी न हवइ । त गुरुणा पुव्वनिमित्तं नाऊण जिणसिंघ गणी लाडणुवाउत्तो सिरिमाल वंसुब्भवो नियपट्टे ठाविओ, नामधेयं कयं जिनसिंघसूरिचि । कहियं एए सावया तुम्ह मए समप्पिया, गच्छह संघसहिओ । तओ वंदिऊण गुरुं सावयसहिओ जिनसिंघसरि समागओ। सव्वसिरिमालसंघेहिं कहियं, अज्जप्पभिइ एस मम धम्मायरिओ। अओ दो गच्छ संजाया । बारससयअसीए (१२८०) संवच्छरे पल्हूपुरे नयरे जिणेसरसरिणा जिनसिंघसरि कओ पउमावइमंतो उवएसिओ केयइ वरिसेहि जिनेसरसूरि देवलोय गओ ॥८॥
जिनेसरसूरिपट्टे जिनसिंघसूरि संजाओ पउमावईमंतसाहणतप्परो निच्चं झाएइ, झाणावसाणे पउमावईए भणियं तुह छम्मासाऊ वट्टइ । तओ सरिणा भणियं मम सीसाणं पच्चक्खीभूया कहसु मम पट्टे को होही, तओ पोमावईए भणियं गच्छ सोहिलवाडी नयरीए तांबीगोत्तपवित्तकारगो महाधरनामगो महडिओ सावगो अच्छइ तप्पुत्तो रयणपालो तस्स भजा खेतलदेवीउयरे सुहपाल इइ नामधेउ सव्वलक्खणसंपन्नो, तुह पट्टे जिनपहरिनामभट्टारगो जिणसासणस्स पभावगो होही । इय वयणं सुच्चा जिनसिंघसूरि तत्थ गओ, महया महोच्छवेण सावगेण पुरप्पवेसो कओ। पच्छा महाधरसिट्ठिगेहगओ सूरि । ठूण आयरियं सत्तठ पायं सम्मुहं गच्छइ वंदिऊण आसणे निमंतिओ भगवन, ममोवरि महप्पसाओ तुमे कओ, जेण मम गिहे समागया, परं आगमणप्पयोयणं वयह । तओ गुरुणा भणियं भो महाणुभाव, तुम्ह गिहे सीसनिमित्ते समागओहं, मम एगो पुत्तो वियरह तओ तेण तहत्ति पडिवण्णं तउ तेण अन्ने पुत्ता संसकारं काऊण वत्थादिण आणीओ, कहियं एयस्स मज्झे जो तुम्हाण रोयइ तं गिन्हह । गुरुणा भणियं एए पुत्ता दीहाउया तुम्ह गिहे चिटुंतु परं जो सुहडपालो वालो तं वियरह । तहेव कयं, विहराविओ सुमुहुत्ते दिक्खिओ य तेरहसयछव्वीसवरिसे (१३२६) दिक्खं सिक्ख दाऊण पउमावर्दमंतो समप्पिओ । कमेण गीयत्थचूडामणी संजाओ। तेरहसयइकतालवरिसे (१३४१) किदिवाणानगरे जिणसिंघसूरिणा सुमुहुत्ते नियपदे थप्पिओ जिणप्पहसूरी, जिणसिंघमूरि देवलोयं गओ । इति जिणसिंघसूरि प्रबंधः ॥ ९ ॥
For Private And Personal Use Only