________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४ १२]
શ્રી જિનપ્રભસૂરિ–પ્રબંધ
[४०७]
श्री जिनप्रभसूरि-प्रबंध अहुणा जिनपहसूरिपबांधो भन्नइ-इओय जिनसिंघसरिपट्टे जिणप्पहसूरि संजाओ । तस्स पुव्वपुणवसा पउमावइ पञ्चक्खा संजाया। एगया पउमाई पुच्छिया सूरीहिं, कहसु भगवइ मम कत्थनयरे उन्नई भविस्सई, तओ पउमावई लवियं तुम्ह विहारो जोगिनीपीढे ढीलीनयरे महुच्छओ भविस्सइ तत्थ तुमे गच्छहा तओ, गुरुणा विहारो कओ। कमेण जोगिणीपुरमागओ वाहिवाहापुरे उत्तिन्नो एगया सूरी वियारभूमिं गओ संतो तत्थ अणारिया मिच्छादिट्ठिणो पराभवं काउमारद्धं लेट्ठमाइहिं । तओ गुरूहि भणिय पउमाइ सुट्टमहुच्छओ संजाओ । तओ पउमावईए तस्स बहगस्स लेटुमाइंहिं तस्सेव पूया कया, ते अणायरिया पलायमाणा महम्मदसाहिणो समीवे गया, कहियं सूरिवयरं । तओ चमक्कियचित्तो पुच्छेइ, कत्थ सो अस्थि पुरिसो? तेहिं निवेइयं बाहिं पएसे दिट्ठो अम्हेहिं, तो पहाणपुरिसा आइट्ठा गच्छह तुब्भे तं आणेह इत्थ जहा तं पस्सामि । तओ ते गंतूण गुरुसमीवे एवं निवेइयं आगच्छह भो सामि अम्ह पहुसमीये, तओ तुमे पयलह । तओ आयरिया पउलिदुवारो गंतॄण छिया । मिच्चेहिं गंतूण निवेइयं । जाव ताव ते साहिणो निवेयंति, ताव सूरी सीसाण कहियं अहं कुंभगासणं करोमि, जया साहि समागच्छइ तया तुम्हेहिं कहियवं-एस मम गुरू तओ सो कहिस्सइ-जारिसो आसि तारिसे कुणह, तओ तुब्भे अल्लवत्थं धरिऊण कंठवेह, इय वुत्तूण गुरु झाणमस्सिओ कुंभसमाणो संजाओ । तओ आगंतू महम्मद साहि सीसं पइ कत्थ तुज्झ गुरू ? तेण कहियं अग्गओ दीसइ तुम्हाणं । तओ साहिणा कहियं सो जारिसो पुव्वि आसि तारिसं कुणह । तओ सीसेण वत्थं सरसं काऊण सन्जीकयं, उट्ठिऊण सूरी आसीसा दिन्ना धम्मलाहस्स । तओ कहासंलाओ संजाओ दुन्हवि । तओ साहिणा लवियंभो सामि अम्ह पाणप्पिया वालादे राणी अच्छइ तस्स वितरो लग्गो आसि न सा वत्थाणि गिन्हइ नियदेहेन सुस्सूसा वि न कुणइ । तस्स तुम पसिऊण सज्जी कुणह । मए मंतजंतचिगिच्छगा आहूया परं जं जं पासइ तं तं लेटलट्ठिणा हणइ, अहूणा पसायं काऊण तुमे पासह । गुरुणा भणियंतुब्भे गच्छइ तस्स समीवे एवं निवेएह, तुह समीवे जिणप्पहसूरि समागच्छइ । साहि गंतूण कहियं, तं वयणं सोऊण सहसा उढ़िया कहियं दासि आणेह वत्थं तओ चेडीहिं वत्थं आणिऊण पहिराविया तओ। साही चमकरिओ, आगंतॄण गुरुसमीवे साहियं आगच्छह तस्स समीवे पासह तं तओ गओ सूरि तं दट्ठण निवेइयं सूरीहिं-रे दुट्ठ कत्थ तुम इत्थ गच्छ तुमं अस्स वासाओ । तेण निवेइयं कहं बच्चामि अहं सुट्ट गिह लद्धं । गुरुणा भणियं अन्नत्थ गिह नत्थि? तेहि भणियं-नत्थि एयारिसो । तओ गुरुणा मेहनाओ खित्तवालो आहूओ कहियं एयं दुरी कुणसु! तओ मेहनाएण सो वितरो
For Private And Personal Use Only