________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छाणिमंडन श्री शान्तिनाथ स्तुत्यष्टकम् प्रणेता-मुनिराज श्री भद्रंकरविजयजी
[पंचचामरेण गीयते गीतमिदम् ] सहस्रनेत्रमौलिकोटिचुम्बितांत्रिपङ्कजं । ज्वलतप्रताप हिनदाहदग्धशत्रुपुनकम् ॥ कलङ्कशून्यवत्रकान्तकान्तितर्जिताजकं । स्तवीमि शान्तिनाथमाचिरेयमेणलांछनम् ।। १ ॥ अवार्यवीयमष्टदृष्टकममलुनाशक। कृपासुधानदीशवीचिगुमनालाचनम ।। चिरोपभुक्तसार्वभौमसार्थमंपदं प्रम। नमामि छाणिःस्थितं मृगाङ्कशान्तिनाथकम् ॥ २ ॥ अजय्यदर्पकस्य दर्पमर्गनाशकाश्यपि । मनुष्यमङ्गप्ररोगेटनीरसन्निभग ।। सवाद्यमंजुनाकियोवतप्रगीतगीतकं । नमामि छाणि पुःस्थितं मृगाङ्कशान्तिनाथकम् ॥ ३ ॥ ननर्तको तिनतकी विशाललोकमण्डपे । मनोज्ञकुण्डले जिताजमण्डले ग्गजतुः ।। चकास्ति यस्य नेत्रपद्मयुग्ममालयं मुदा । नमामि तं च शान्तिनाथमाश्वसेनिमय॑कम् ॥ ४ ॥ भवन्ति यत्प्रमादमाप्य लक्ष्मणा जना घनाः । मुमुक्षवो महोदया मनोज्ञमुक्तिस्त्रीवराः ॥ प्रभावशालिनं नितान्तसम्मदामृतप्रदं । नमामि तं च शान्तिनाथमाचिरेयमय॑कम् ॥ ५ ॥ अभाल्ललाटचित्रकं विशालपुष्करेऽज्जवत् । चलल्ललन्तिका रराज यस्य अंजुलामला ॥ जिनावतंसमब्जिनीपतेजमं गतेन सं । नमामि तं च शान्तिनाथमाचिरेयमर्शकम् ।। ६ ।। समुद्रचन्द्रवाक्प्रतर्जिताभ्रनादवादकं । जगदयथेप्सितेप्सितप्रदानकल्पकल्पकम् ॥ जनाघधूमयोनिराजिनाशने समीरणं । नमामि छाणिपुःस्थितं मृगाङ्कशान्तिनाथकम् ।। ७ ।। स्मृतिश्च यस्य दर्शनं प्रपुजनं सुगोतकं । प्रसादना ददाति भूस्पृशोऽष्ट सिद्धिचित्सुखम् ।। सुजैनसंप्रतिक्षमाध्रकारितं च बिंबकं । नमामि तं च शान्तिनाथमाचिरेयमय॑कम् ॥ ८ ॥
[शादलविक्रीडितम् । व्याख्यातुर्जगतीप्रतीतयशसः श्रीलब्धिमूरिप्रभोरन्ते सदभुवनाभिधस्य शमिनः श्रीमदूगणीशस्यवै ।। तच्छिष्येण पदाम्बुजातरजसा भद्रङ्करेणाणुना। हंसाब्जान्तमियं स्तुतिय॑रचि सा लध्वी च जीयाच्चिरम् ॥९॥
For Private And Personal Use Only