________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णमो त्थु णं भगवओ महावीरस्स
मिरि रायनयर मज्झे संमीलिय सव्यमाहुसंमइयं । पत्तं मासियमेयं भव्वाणं मग्गयं विसयं ॥ १ ॥
પુસ્તક ૩
વિક્રમ સંવત્ ૧૯૯૩ : શ્રાવણ શુક્લા નવમી
શ્રી જૈન સત્ય પ્રકાશ
: भां४ २५ :
અંક ૧
Acharya Shri Kailassagarsuri Gyanmandir
વીર સંવત ૨૪૬૩ રવિવાર
श्री अरिष्टनेमि स्तोत्रम्
कर्ता - आचार्य महाराज श्रीमद् विजयपद्मसूरिजी [ आर्यावृत्तम् ]
सगलसुरासुरपूइय-पयपोम्मं विस्सविस्स भव्वहियं ॥ संसुद्धसीलकलियं, वंदे तमरिमिहुं ॥ १ ॥ कयपुण्णकम्मसंतिं, पसंतमुहपंकयं परिमयं || दिव्वप्यावसोहं वंदे तमपि ॥ २ ॥ संकियभव्वतणं, भवसायरतारगं च भवतिष्णं ॥ कुंदुंज्जलज सकित्ति, वंदे तमरिमिहुं || ३ || विष्णायाहिलभावं, भावडूणरामराविहियभर्ति || णिम्मलगुणगणसालि, वंदे तमरिहमिषहुं ॥ ४ ॥ विक्खायामलधम्मं, धम्मिजणाणंददाणणिउणवरं || हिययादयचरियं वंदे तमरिमिहुं || ५ || दावहारदक्ख, दक्खविहाणत्थुयाइसरिद्धिं ॥ rojgaोहरविं वंदे तमरिमिहुं || ६ || जे मिजिणं णिचं, परिपूति मोयभरभरिया || पुण्णाणुबंधि पुण्णं, बंधंति णरा महापुण्णा ॥ ७ ॥ सिरिमिणामजवणं, सत्तियभावण्णियं च संघगिहे || केवलमंगलमाला, देइ तओ तं कुणह भव्वा ! ॥ ८ ॥
For Private And Personal Use Only
: સન ૧૯૩૭ ઓગસ્ટ ૧૫