________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मोत्थु णं भगवओ महावीरस्स
सिरि रायनयर मज्झे संमीलिय सव्वसाहुसंमइयं । पत्तं मासियमेयं भव्वाणं मग्गयं विषयं ॥१॥
૬
શ્રી જૈન સત્ય પ્રકાશ
પુસ્તક ૨
વિક્રમ સંવત્ ૧૯૯૩ :
જે શુકલા પ'ચમી
अण्णाणग्गदो सत्थमणा कुवंति जे धम्मिए, अक्खेवे खलु तेसिमागमगयं दारं विसिट्टुत्तरं ॥ सोउं तिथ्थयरागमत्थविसए चे भेsहिलासा तया,
वाइज पवरं पसिद्धजणं सच्चप्पयासं मुया ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
વીર સંવત ૨૪૧૩ રવિવાર
અક ૧૧
: सन १८३७
જૂન ૧૩
श्री सरस्वती विंशिका
•
कर्ता - आचार्य महाराज श्रीमद् विजयपद्मसूरिजी [ गतांकथी पूर्ण ]
( आर्यावृत्तम् )
For Private And Personal Use Only
कया रायहंसदिता ॥
मज्झ मणं तइयपयं - बुए होfer ati वाणि ! फुडं वएज्जा पसीऊणं ॥ १९ ॥ यणं तेसिं, सुलहं वरसत्तभंगविण्णाणं || सिरिदेवी जेसिं, सययं हिययं विहूसेइ ॥ २० ॥ रससंचारणविडसिं, चउब्भुयं हंसवाहणं सुब्भं || कुंदिंदुहम्मवासं, सुयदेविं भगवई थुणमि ॥ २१ ॥ सुयदेवयाइ भत्ती, उप्पज्जइ पुष्णपुंजकलियाणं || मंगलमय सरितुट्टी, संपज्जर संभयंताणं ॥ २२ ॥ गुणणंदणिहिंदुसमे, माहेऽसियसत्तमी गुरुवारे || पुण्णपट्ठादियहे, अट्टमचन्दप्पहस्स मुया || २३ ॥ पवरवदरखागामे, गुरुवर सिरिणेमि रिसीसेणं ॥ परमेणारिएणं, सरस्सईबी सिया रइया || २४ || रणमिमं विण्णत्तो, मोक्खाणन्देण हं समकरिस्सं ॥ भणणाऽऽयण्णणभावा, संघगिहे संपया पुण्णा ॥ २५ ॥ (संपूर्ण)