________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
૫૨
ग
શ્રી જૈન સત્ય પ્રકાશ वज्जजयंतविमाणे-भोच्चा सुरसम्म महियपुण्णफलं ॥ साकेयपुरीए जो-सावणसियविइयदियहमि ॥६॥ णिवमेहमंगलाए-कुच्छिंसि समागओ चवणकाले ॥ माहवसियट्टमीए-जायं वदामि तं सुमई ॥७॥ तिसयधणुप्पमियंग-सुवण्णवण्णं पभुत्तभूवत्तं ॥ माहवसियणवमीए-सहसगणं णिच्चभत्तेणं ॥८॥ णियणयरीए हेटा-सालतरुस्स प्पवण्णपव्वजं ॥ चउनाणिपहुं तइया-वंदे तालज्झए सुमइं ॥९॥ वीसइवरिसाइं जा-जो छउमत्थो सजम्मणयरीए ॥ छ?तवेणं चित्ते-सुक्के इक्कारसीदियहे ॥१०॥ केवलणाणी जाओ-गणहरसयमंडियं मणुण्णमयं ।। पढमचरमगणिपुज्ज-तं वंदे सुमइतित्थेसं ॥ ११ ॥
॥ शार्दूलविक्रीडितवृत्तम् ।। जे संताज्जयमोहमाणमयणा जे णिब्बियारा णरा । अण्णासाविणिवत्तगा गुरुयरं सोचा जिणिंदागमं ॥ निव्वाणामियबिंदुसायरसिया ते सेवणिज्जा सया । एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥ १२ ॥ कोहो रायविणासणो विणयसंणासोऽहिमाणो जए । मित्तीभावविओजओ पभणिओ डंभो रमाभावए । लोहो सव्वगुणोहकट्ठजलणो हेया कसाया समे । एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥ १३ ॥ अट्टज्झाणविवड्ढगा दुरियवल्लीवड्ढणे जे घणा । भव्वा केवलभूसिया चरमचारित्ता य जेसिं खया ॥ तेसिं होइ जओ खमाइसुगुणेहिं णण्णहा वण्णिओ । एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥ १४ ॥ आरंभोऽणुचियाण चेव सयणोहेहिं विरोहो तहा। वीसासो ललणाजणस्स बलिहिं फद्धा किलेसप्पया ॥
For Private And Personal Use Only