________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मोत्थु णं भगवओ महावीरस्स
सिरि रायनयस्मज्झे संमीलिय सव्वसाहसंमइयं । पत्तं मासियमेयं भव्वाणं मग्गयं विषयं ॥१॥
卐
શ્રી જૈન સત્ય પ્રકાશ
अण्णाग्दो सत्थमणा कुत्र्वंति जे धम्मिए, अक्खेवे खलु तेसिमागमगयं दाउं विसिद्रुत्तर ||
सोउं तियरागमत्थविसए चे भेsहिलासा तया,
बाइज्जा पवरं पसिजइणं सच्चप्पयासं मुया ॥ २ ॥
પુસ્તક ૨
વિક્રમ સંવત્ ૧૯૯૩ : પોષ શુકલા પચમી
વીર સવત ૨૪૬૩ રવિવાર
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
श्रीतालध्वजतीर्थमंडनसत्यदेव-स्तोत्रम्
कर्त्ता — आचार्य महाराज श्रीमद् विजयपद्मसूरिजी
॥ आर्यावृत्तम् ॥ सिरिसिद्धचकजंतं - वंदिय गुरुणे मिस रिगुणपयरं || तालज्झय सुमइपहुं- करेमि थुइगोयरं भावा ॥ १ ॥ पंचसजीवणकडे - जास हिहाणं पसिद्ध मावण्णं || अप्पज्झाणणियाणा - विजलगुहा जत्थ दीसंति ॥ २॥ तालज्झयणामसुरो - इमं महिद्वायगो सुमइभत्तो ॥ ता तालज्झयणामं एयस्स णगस्स संजायं ॥ ३॥ तालज्झयणामेणं - तडिणी सेतुंजयाइसंबद्धा || पुरओ जलहिपसंगा - सोहइ एत्थाहभूमी ॥ ४ ॥ णिogइदायगतित्यं - सच्चचमुकारसच्चदेवमहं || सिरिपंचम तित्थयरं - णिच्चं झामि चित्तंमि ॥ ५ ॥
अ
:સન ૧૯૩૦
જાન્યુઆરી ૧૭