SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૧૯૯૨ सोग तं भगाओ, गच्छ तहि गोयमो पहिअकित्ती । आरुह तं नगरं, पडिमाओ वंदइ जिणाणं ॥ २९१ ॥ वंदित चेहयाई + + + ॥ २९२ ॥ ---- उत्तराध्ययन सूत्र, अध्ययन १०, निर्युक्ति ॥ + + + तिथगत भगवओ, पत्रयण- पावयणि- अइसई डणं । अभिगमण - नमण-दरिसणकित्ता-संपूणा - थूअणा ॥ ३३० ॥ जम्मा भिसेअ--निक्खमण चरण-नाणुप्पया य निव्वाणे | देवलोअभवण-मंदिर नंदीसर - भोमनगरे || ३३१ ॥ अट्ठावय-मुज्जिते, arrrrrr अ धम्मचक्के अ । पास - रहावत्तनगं, चमरुपायं च वंदामि ॥ ३३२ ॥ www.kobatirth.org જિનમંદિર + गुणमाहप्पं इसिनाम - कित्तणं सुरनरिंदवूया य । पोराण चेइयाणि य इअ एसा दंसणे होइ ॥ ३३४ ॥ -- आचारांगसूत्र स्कंध -- २, चूलिका -- ३, भावनाध्ययन, निर्युक्ति-दर्शनभावाना धिकार | Acharya Shri Kailassagarsuri Gyanmandir उवएस अणुवएसा, दुविहा आहिंडआ समासेणं । उवएस देसदंसण, अणुवएसा इमे हति ॥ ११४ ॥ चक्के भूमे पडिमा - जम्मणनिक्खमणनाणनिव्वाणे | संखडिविहारआहार, उहि तह दंसणट्टाए । ११९ ॥ (चक्रं - धर्म, स्तूपो - मथुरायां प्रतिमा -- जीवन्तस्वामिसबन्धिनी पुरिकायां पश्यति, जम्मणत्ति - जन्म यत्रार्हतां सौरिकपुरादौ व्रजति, निष्क्रमणभुवं उज्जयन्तादि दृष्टुं प्रयाति ज्ञानं यत्रैत्पन्नं तत्प्रदेशदर्शनार्थं प्रयाति, निर्वाणभूमिदर्शनार्थं प्रयाति ) + + । एते अकारण संजयरस, असमत्त तदुभयरस भवे । ते चैव कारणा पुण ३२७ गtयत्थ विहारिणो भणिआ ॥ १२० ॥ गीत् य विहारो, बिओ गीयत्थमीसिओ भणिओ || एत्तो त विहारो, नानाओ जिणवरेहिं ॥ १२१ ॥ S — ओघनिर्युक्ति, पत्र ६० ॥ શ્રીભદ્રમાડુસ્વામીએ શ્રીદશાશ્રુત સ્કંધના આઠમાં અધ્યયનના વિસ્તાર ३३ २येक्ष કલ્પસૂત્રમાં શ્રમણ ભગવાન્ મહાવીર સ્વામીના પિતા સિદ્ધાર્થ રાજાએ અનેક જિનાલયેામાં મહાત્સવ કરાવ્યાના ઉલ્લેખ છે.૧૫ For Private And Personal Use Only ૧૫. સ્થાનાંગ સૂત્ર, સ્થાર, ઉ૰૧માં દીક્ષા વિગેરે માટે ઉત્તર અને પૂર્વ એમ આ વસ્તુને સમજાવતાં ચંદ્રકુલીન આચાર્ય શ્રી અભયદેવ એ દિશાઓને પવિત્ર માની છે.
SR No.521510
Book TitleJain Satyaprakash 1936 04 SrNo 10
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1936
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy