________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જન સત્ય પ્રકાશ
-
माश्मेिन्ट सिरी तथा अन्यां ७ मा तरी प्रसिद्ध यथेसा वसन्तविलासमहाकाव्य ના ૫૦માંથી ૭૦ સુધીના ગ્લૅમાં આલેખેલું છે તે નીચે મુજબ છે :६. अथैकदा विश्वविहङ्गवंशो-तंसेन हंसेन समुह्यमाना । ___ भासां भरैः सम्भृतशारदाभ्र-शुभैः ककुब्भासमदभ्रयन्ती ॥ ५८ ॥ तुषारभासाऽऽतपवारणेण, विराजिताऽऽकारवतीव राका ।
संवर्गिता स्वर्गिवधृभिरारात्, ताराभिराराद्धमुपागताभिः ।। ५९ ॥ स्वरिनारीधुतचामराली-मिलन्मरालीकुलसङ्कलश्रीः। ___ गङ्गेव मूर्ताऽनिलनर्नितोर्मि-चलानि चेलानि समुद्वहन्ती ॥६० ॥ नितान्तमन्त्याक्षरिकानवद्यैः, पद्यैश्च गद्यैश्च नवोक्तिहृद्यैः ।
अनुक्रमेणोभयपाश्चगाभ्यां, संस्तूयमाना शिव-केशवाभ्याम् ॥ ६१ ।। मुरारिनाभीनलिनान्तराल-निलीनमूर्ते रिलिनिर्विशेषम् ।
आकर्णयन्ती श्रुतमुञ्जकुञ्ज-समानि सामानि चतुर्मुखस्य ॥ ६२॥ कण्ठाहिफुङ्कारविमिश्रशुण्डा-सुङ्कारचित्रीकृतचित्कृतानि ।
मुचारुचारीणि सुहस्तकानि, गणेशनृत्यानि विलोकयन्ती ॥ ६३ ॥ वीणाक्वणाकृष्टमृगानुरोधान्-मृगाङ्कमायान्तमिवाधिशीर्षम् ।
छत्री दधानस्य सुधाशनर्षेः, स्फीतानि गीतानि विचारयन्ती ।। ६४ ॥ मुरासुरैः स्वस्वमनोमतार्थो-पलम्भसंरम्भकृताभियोगैः।
तीरावनीकल्पितधोरणीकैः, क्षीरोदवेलेव निषेव्यमाणा ॥६५॥ शरन्कुहूधिष्ण्यसमूहगौरा-मेकत्र हस्ते स्फटिकाक्षमालाम् ।
दातुं नतेभ्यः कवितालतायाः, सुबीजराजीमिव धारयन्ती ॥ ६६ ॥ करे परस्मिन् प्रणतातलोक-दारिद्यकन्दैकनिषूदनाय ।
प्रसह्य बन्दीकृतपद्मवासा-निवासमम्भोरुहमुद्वहन्ती ।। ६७॥ अन्यत्र पाणौ विकचारविन्द-समापतङ्गविघटनेन ।
वीणां रणन्तीं नमतोऽनुवेलं निवेदयन्तीमिव धारयन्ती ।। ६८॥ विद्यात्रयीसर्वकलाविलास-समग्रसिद्धान्तरहस्यमूर्तः।
वाग्वीरुधः कन्दमिवेतरस्मिन् , हस्ताम्बुजे पुस्तकमादधाना ।। ६९ ॥ सारस्वतध्यानवतोऽस्य योग-निद्रासुपेतस्य मुहूर्तमेकम् । स्वमान्तरागत्य जगत्पुनाना, श्रीशारदा सादरमित्युवाच ।। ७० ॥
(कुलकम्)
For Private And Personal Use Only