SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 3. ओझा, गो०ही० : भारतीय प्राचीन लिपिमाला, पृष्ठ 1। 4. बसु, नगेन्द्रनाथ (सं०) : हिन्दी विश्वकोष, प्रथम भाग, पृष्ठ 64। 5. त्वं रथं प्रमसे योधमृष्वमानो युध्यन्तं वृषभं दशद्युम्'। -(ऋग्वेद, 4/6/26) 6. क. “धर्म बृवीषि धर्मज्ञ ! धर्मोऽसि हि वृषरूपधृक्"। -(भागवत, 1/17/22) ख. “इति नानायोगचर्याचरणो कैवल्यपति: ऋषभ:"। -(भागवत, 5/6/24) 7. “ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम्।" – (ब्रह्माण्डपुराण, 2/14/60) 8. क. “अक्षरालेख्यगन्धर्वगणितादिसकलार्णवम्।। सुमेधानैः कुमारीभ्यामवगाहयति स्म।।" – (हरिवंशपुराण, 9/24) ख. ..... ब्राह्मीसुन्दरीभ्यां सिद्धमातृकोपदेशपुरस्सरं गणितं स्वयंभुवाधानानि पदविद्याछन्दो विचित्यलंकारशास्त्राणि च।" – (अर्हद्दास : पुरुदेवचम्पू, 7/1) 9. “अक्षराणि विभु ब्राण्या अकारादीन्यवोचत्।। वामहस्तेन सुन्द- गणितं चाप्यदर्शयत् ।।" – (आदिनाथचरित, 3/14) 10. “अपसव्येन स ब्राण्या ज्योतिरूपा जगद्धिता।।" – (शत्रुञ्जयकाव्य, 3/131) 11. "लेणं लिवीविहाणं जिणेण बंभीए दाहिणकरेण । गणियं संखाणं सुरन्दरीए वामेण उवइळं।।" 12. “लेखो लिपिविधानं तद्दक्षिणहस्तेन जिनेन ब्राह्मया दर्शितम् इति । तस्माद् ब्राह्मी नाम्नी सा लिपिः ।" 13. “भरतस्यानुजा ब्राह्मी दीक्षित्वा गुर्वनुग्रहात्। गणिनी पदमार्याणां सा भेजे पूजितामरैः ।।" – (आचार्य जिनसेन : महापुराण, 24/175) 14. "वाग्देवी शारदा ब्राह्मी भारती गी: सरस्वती। हंसयाना ब्रह्मपुत्री सा सदा वरदास्तु वः ।।" – (हर्षकीर्ति : शारदीयनाममाला, 1/2) 15. "वाक् ब्राह्मी, भारती, गौः, गी:, वाणी, भाषा, सरस्वती और श्रुतदेवी।" –(अभिधानचिन्तामणि, 2/155) 16. “ब्राह्मीन्यासविधानेन श्रुतस्कन्धमिह स्तुयात् ।” । 17. "ततो भगवतो वक्त्रानिस्सृतामक्षरावलीम्। सिद्धं नम इति व्यक्तमंगलां सिद्धमातृकाम् ।।" –(भगवज्जिनसेनाचार्य : महापुराण, भाग 1, 16/105) 18. “भावे णमसिद्धं पणमेप्पणु दाहिणवामकरेहि लिहेप्पिणु। दोहिं मि णिम्मलकंचणवण्णहं अक्खरगणियई कण्णहं ।।" – (पुष्पदन्त : महापुराण, 5/18) 19. “लिपि: पुस्तकादौ अक्षरविन्यास: सा चाष्टादशप्रकारापि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता, ततो ब्राह्मी नाम इत्यभिधीयते।" । ___ -(अभिधानराजेन्द्रकोश, भाग 5, पृ० 1884) 20. भारतीय प्राचीन लिपिमाला। -(पृ०, 17) 21. पाण्डेय, राजबली : इण्डियन पेलियोग्राफी। प्राकृतविद्या जुलाई-सितम्बर '2001 00 55
SR No.521366
Book TitlePrakrit Vidya 2001 07
Original Sutra AuthorN/A
AuthorRajaram Jain, Sudip Jain
PublisherKundkund Bharti Trust
Publication Year2001
Total Pages116
LanguageHindi
ClassificationMagazine, India_Prakrit Vidya, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy