SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ महेसो बम्हदेवो य तस्स समीवम्मि गंतूणं सव्वं च वुत्तंतं कहिऊण अम्हाणं को महत्तमो अत्थि ? त्ति पण्हो पुच्छिओ । भिगुरिसिणा वुत्तं - अम्हे विण्हुपासम्मि जाएमो, तहि तुम्हाणं निण्णयं करिस्सामि। ते सव्वे विण्हुसहाए समुवागया, तत्थ समागए ते दट्ठणं सहासंठिआ सव्वे देवा उत्थाय ताणं सम्माणं कुणेइरे । किंतु सो विण्हुदेवो नियट्ठाणाओ न उट्ठिओ । एवं अविणयपरं तं पासित्ता उप्पन्नकोहो सो भिगुरिसी तं उवगंतूणं तस्स उरंसि लत्ताए पहरेइ । पहरिज्जमाणो वि सो कोवरहिओ सहसा उट्ठिऊण 'तुम्हाणं पायम्मि बाहा न संजाया' इअ वोत्तूणं तस्स पायं संवाहिउं लग्गो । तओ सहणया-विणम्मया-खमणपरं तं दट्ठणं भिगुणा वुत्तं एसो विण्हू सव्वेसिं देवाणं महत्तमो अत्थि । जओ जम्मि सहणया-विणम्मया-खमय त्ति गुणा हवेइरे सो जगम्मि पुरिसुत्तमो मण्णियव्वो ॥ उवएसो - हरि-हराइ-देवेसु, नच्चा जं गुणभूसि । ताण गुणाण पत्तीए, उज्जमेह, दिणे दिणे ॥ 'को महंतयमो' इह हरिहरबम्हदेवाणं कहा समत्ता ॥ गुज्जरभासाकहाए ८१
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy