________________
प्रतिष्ठितं भारतराष्ट्रम् ॥
डो. वासुदेव वि. पाठकः 'वागर्थः'
अखण्डभारतराष्ट्र नूनम् कार्यं चित्ते विना विवादम् । संरक्षणं तथैव हि शक्यम् बलं तदर्थं सम्पाद्यम् ॥
नैव गूर्जराणां शिथिलत्वम् यस्मिन् कस्मिन्नपि विषये । बुद्धिं धनं प्रयुञ्जन् प्रीत्या रक्षन्ति राष्ट्र बहुधा ते ॥
गांधी मेघाणी च वल्लभः राष्ट्रहितार्थं सदैवोत्सुकः। यत्कार्यं कार्य, कुर्वन्ति रक्षणार्थमपि स्वस्थसैनिकाः ॥
ग्रामे प्रान्ते राष्ट्रे विश्वे, यथा प्रतिष्ठा भारतीया । संगठने स्यात्तथाऽस्मदीया रीतिः कार्या महनीया ॥
जानन्तु दुष्टास्सर्वेऽपि बुद्धिर्यस्य बलं तस्य । धावन्धावन् रणप्रदेशे निर्बुद्धिर्मूगजलं पिबेत् ॥