SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठितं भारतराष्ट्रम् ॥ डो. वासुदेव वि. पाठकः 'वागर्थः' अखण्डभारतराष्ट्र नूनम् कार्यं चित्ते विना विवादम् । संरक्षणं तथैव हि शक्यम् बलं तदर्थं सम्पाद्यम् ॥ नैव गूर्जराणां शिथिलत्वम् यस्मिन् कस्मिन्नपि विषये । बुद्धिं धनं प्रयुञ्जन् प्रीत्या रक्षन्ति राष्ट्र बहुधा ते ॥ गांधी मेघाणी च वल्लभः राष्ट्रहितार्थं सदैवोत्सुकः। यत्कार्यं कार्य, कुर्वन्ति रक्षणार्थमपि स्वस्थसैनिकाः ॥ ग्रामे प्रान्ते राष्ट्रे विश्वे, यथा प्रतिष्ठा भारतीया । संगठने स्यात्तथाऽस्मदीया रीतिः कार्या महनीया ॥ जानन्तु दुष्टास्सर्वेऽपि बुद्धिर्यस्य बलं तस्य । धावन्धावन् रणप्रदेशे निर्बुद्धिर्मूगजलं पिबेत् ॥
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy