________________
कल्याणकीर्तिविजयः
सा. हंसलेखाश्रीः
९. करुणरसकदंबगं (सङ्कलनम्) १०. पाइयविन्नाणगाहा (सङ्कलनम्)
११. अभिधानचिन्तामणिकोश-विवरणम् पुस्तक-समीक्षा पर्यटनम्
अणहिल्लपुरपत्तन(पाटण)नगरस्य वैशिष्ट्यम् कथा
संस्कारप्रपा शाखाच्छेदः साधुता महान् वैज्ञानिकः नापितस्य चातुर्यम् विवेको बोधश्च दुहितुः प्रेम दिव्यप्रेम अनुशासनम्
द्रष्टारोऽन्धाः मर्म नर्म
मुनिअक्षयरत्नविजयः मुनिश्रुताङ्गचन्द्रविजयः मुनिश्रुताङ्गचन्द्रविजयः मुनिमलयगिरिविजयः मुनिभाग्यहंसविजयः सा. कैरवयशाश्रीः सा. तत्त्वनन्दिताश्रीः सा. तत्त्वनन्दिताश्रीः सा. जयनन्दिताश्रीः सा. संवेगरसाश्रीः कल्याणकीर्तिविजयः
१००
१०२
१०४
१०६
पं.नरेन्द्रचन्द्र-झा
१०२
प्राकृतविभागः
प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतपद्यानुवादः स्मरणाञ्जलिः
पण्डितवों वेदान्ताचार्यः श्रीव्रजलाल-उपाध्यायमहोदयः
डॉ. मधुसूदन म. व्यासः
१२४
10