SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कथा नापितस्य चातुर्यम् मुनिभाग्यहंसविजयः एकदा काशीदेशस्य राज्ञा विद्वत्सम्मेलनस्याऽऽयोजनं कृतम् । विविधविषयेषु शास्त्रेषु पारङ्गताः पण्डिताश्चाऽऽमन्त्रिताः । सम्मेलनस्य भव्यदिनमुपस्थितम् । काशीनगरं प्रति नैके पण्डिता आगच्छन्ति स्म। व्यवस्थापकैनिर्दिष्टे आवासे सर्वे तिष्ठन्ति स्म । स्वस्थतां च प्राप्नुवन्ति स्म । काशीनगरस्य समीपे पथ्थमपुराभिधानो ग्रामोऽभवत् । तत्र धमेल इति नाम्ना नापितो वसति स्म । तत्सम्मेलने गन्तुं सोऽप्युत्सुकोऽभवत् । निजपेटिकायां कलशमस्त्रं च निधाय स काशी प्रस्थितः । तत्र चाऽऽगतान् पण्डितान् मिलित्वा तेषां संलापांश्च श्रुत्वा स शुक इव किञ्चित् संस्कृतसंभाषणमशिक्षत । __ इतश्च सम्मेलनस्य प्रमुखपदे को नियोक्तव्यः ? इति निश्चेतुमधिकारिणः प्रत्येकं पण्डितस्याऽऽवासं गत्वा पृष्टवन्तः - 'भो महोदय ! भवान् कस्मिन् विषये पारगामी अस्ति' ?। एतत् श्रुत्वा पण्डिताः स्वस्य परिचयं दातुमारब्धाः । एकोऽवदत् - "अहं न्यायशास्त्रे निपुणोऽस्मि' । अन्येनोक्तं - 'मया व्याकरणशास्त्रमामूलचूलं पठितम् । तृतीय उक्तवान् - 'अहं तर्क-साहित्यक्षेत्रे निष्णातः' । एवं प्रत्येकस्य परिचयं कुर्वाणा अधिकारिणो यथाक्रमं तस्य धमेलाभिधनापितस्य समीपमागताः । तैः सोऽपि पृष्टः । स उवाच - 'अहं सकलशास्त्रसम्पन्नोऽस्मि' । तच्छ्रुत्वा सर्वे अधिकारिणः सन्तुष्टाः सन्तस्तस्य नाम पृष्टवन्तः । सोऽवदत् - 'पण्डितो धर्मचन्द्रोऽहम्' । एतैश्च मिथो विचार्य सम्मेलनस्य प्रमुखपदे नियुक्तः सः । स हर्षावेशेन पूर्णः 'मां सर्वे सत्करिष्यन्ति' इति विचारेण च प्रमुदितश्चाऽपि । शुभमुहूर्ते सम्मेलनं प्रारब्धम् । अनेके विषयाश्चर्चिताः । तेषां च पुष्ट्यर्थं विविधाः शास्त्रपाठाः परीक्षिताः । खडनमण्डनघोषैश्चाऽविद्वांसो भीता इव कम्पिता इव च जाताः । एवं सति धमेलो मूक इव किमपि न वदति स्म । तस्य चित्ते शून्यावकाशोऽभूत् । अथैकस्य प्रश्नस्य कं निर्णयं कुर्याम ? इति चिन्ता सर्वेषां मनस्युद्भूता । ततस्तैर्मिलित्वा प्रमुखस्थाने निषण्णो धमेलः पृष्टः । तदा स्तब्धगात्रः शिथिलाङ्गोपाङ्गश्च स तूष्णींभूय न किमप्युत्तरं ददाति स्म । ततश्च राज्ञः साशङ्के कोपरक्ते नयने दृष्ट्वा स भयविह्वलो जातः । राजा पृष्टः स - 'कस्यां पाठशालायां त्वयाऽध्ययनं कृतम् ?' धमेल उवाच - 'अहं कामपि पाठशालामध्ययनार्थं नैव गतो न वा मयैकाऽपि पाठशाला दृष्टा च' । राजाऽपृच्छत् - 'तर्हि किमर्थं सकलशास्त्रसंपन्नोस्मि' इत्युक्तं त्वया ?' ततः स उक्तवान् - 'मया स-कलश-अस्त्रसंपन्नोऽस्मि इत्याशयेनोक्तं तत्' । तस्य मुखादकल्पनीयमर्थं श्रुत्वा सर्वे गम्भीरपण्डिता अपि मुक्तमनसाऽट्टहासं चक्रुः । वादसभा समाप्ता । हास्यसभा प्रारब्धा । तत्क्षणमेव स नापितः सभाया निष्कासितः ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy