SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आल्यस्माकं समयः, स्वेच्छाविचरणविधायको भावी । सन्ध्या यदि न भविष्यति, विरहानलतो मरिष्यामि ॥१०१॥ अभिसरणेऽङ्गस्तम्भः, स्वेदः कम्पस्तथा च रोमाञ्चः । वैवयं सखि ! कामं, दृश्यन्ते कामचिह्नानि ॥१०२॥ सखि ! प्रियगोष्ठी भविताऽन्योन्यश्लेषस्तथा च सन्तोषः । परमानन्दश्चेतोविश्रामोऽविरोधतो भावी ॥१०३॥ ह) ! नो बिब्बोको, मोट्टायितमस्तु विभ्रमो ललितम् । किलकिञ्चितमपि भावात् सन्त्वस्माकं सरोष-भयम् ॥१०४॥ रजनीमुखं निशा वा, यदि वा तिमिरं भवेन्न लोकेऽस्मिन् । तत्कथमस्मज्जीवित-मिति सम्प्रति पांसुलालापाः ॥१०५॥ विहसत्प्रभया हसन्नसावथ चन्द्र उदितो नयन्निव । विप्लवयन्ती सरोरुहं विहसन्तीं विशदां हि कुमुदिनीम् ॥१०६॥ ॥ इति पञ्चमः सर्गः ॥
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy